Title: *Bhadrakālīmantravidhiprakaraṇa Author: unknown Place of origin: Orissa Date: 10th-12th century CE Name: BhaMaViPra.txt Category: Śaiva (an Āṅgirasakalpa of the Paippalāda Atharvaveda) Published: “Atharvavedins in Tantric Territory: The Āṅgirasakalpa Texts of the Oriya Paippalādins and their Connection with the Trika and the Kālīkula, with critical editions of the Parājapavidhi, the Parāmantravidhi, and the *Bhadrakālī-mantravidhiprakarana.” In: The Atharvaveda and its Paippalāda Śākhā: Historical and Philological Papers on a Vedic Tradition, edited by Arlo Griffiths and Annette Schmiedchen. Aachen: Shaker Verlag, 2007, pp. 195–311. Copyright: © A. Sanderson 2007 Notes: apparatus not included Input: I. Sinclair Released: January 29, 2008 Revision: 1.0 Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org) *Bhadrakālīmantravidhi [p.255] 1 atha devyā bhadrakālyāmantro yaḥ so ’bhidhīyate | yo rājño jayakāmasya dadāti jayam īpsitam | 2 praṇavaṃ pūrvam uccārya māyābījaṃ samuccaret | mahācaṇḍapadaṃ procya yogeśvaripadaṃ vadet | 3 phaḍanto mantrarājo ’yaṃ bhaved ekādaśākṣaraḥ | pujākāle namontaḥ syād dhome svāhānta iṣyate | 4 pippalāda ṛṣiḥ proktaś chando nāsti yajuṣṭvataḥ | devatā syād bhadrakālī jayadurgeti yāṃ viduḥ | 5 praṇavo bījam etasya hṛllekhā śaktir iṣyate | jaye ca viniyogaḥ syād atharvamunibhāsitaḥ | 6 niyamo nāsti mantre ’smin na puraścaraṇaṃ bhavet | kevalaṃ vihitaṃ kṛtvā yathāśāstraṃ phalaṃ labhet | 7 sānusvāro ya ākāro hṛdayaṃ sa nigadyate | tathekāraḥ śiraḥ prokta ukāraś ca sikhā smṛtaḥ | 8 aikāraḥ kavacaṃ jñeyaḥ au ca netratrayaṃ viduḥ | astram aḥ syāt khakāro ’tra phra prayojyaṃ ca pūrvataḥ | 9 karāṅganyāsam etasya mantrasyetthaṃ vadanti vai | [p.258] śyāmām indudharāṃ devīm ātāmranayanatrayām | 10 vāme raktakapālaṃ ca triśūlaṃ dakṣiṇe tathā | kṛśodarīṃ raktavastrāṃ pīnastananitambinīm | 11 padmasthāṃ yuvatiṃ dhyāyet smerāsyām atisundarīm | bhadrakālīṃ mahādevīṃ jayadātrīṃ suśītalām | [p.259] 12 pūjayed āsurīpīṭhe syus tadāvaraṇāni ca | tryayutaṃ vāyutaṃ vāpi ghṛtahomāj jayo bhavet | 13 ājyenāktāḥ palāśasya samidho vā huned budhaḥ | athavā japanāt tāvaj jayaḥ syān nātra saṃśayaḥ | [p.260] 14 bhadrakāli bhavetyasya ṛgdvayasya vidhiṃ bruve | pūrvavat sarvam atra syād viniyogo ’sya māraṇe | 15 jaye vā viniyogaḥ syād dhomena japanena vā | BAHDRAKĀlI BHAVĀBHĪṢṬABHADRASIDDHIPRADĀYINĪ | 16 SAPATNĀN ME HANA HANA DAHA ŚOṢAYA TĀPAYA | ŚŪLĀSIŚAKTIVAJRĀDYAIR UTKṚTYOTKṚTYA MĀRAYA | 17 MAHĀDEVI MAHĀKĀLI RAKṢĀSMĀN AKṢATĀTMIKE | ṛṣir bhṛguḥ syād etasya chando ’nuṣṭup prakīrtitam | 18 devatā bhadrakālīti bījāni vyañjanāni ca | svarāḥ śaktaya ucyante ājyahomāj jayo bhavet | 19 māraṇaṃ kaṭutailena homena bhavati dhruvam | māyābījena kartavyo nyāsaś caiva karāṅgayoḥ | [p.261] 20 śūlāsiśaktivajrāṇi śaṅkhacakradhanuḥśarān | dhārayantī mahākālī ghorā vikaṭadamṣṭrikā | 21 calajjihvā mahātuṇḍī lambamānapayodharā | mukhād vahniṃ vamantī ca trāsayantī jagattrayīm | 22 dhāvantī nighnatī śatruṃ dhyeyā yuddhe jayaiṣiṇā | gajaṃ vā vājinaṃ vāpi samārūḍho mahāraṇe | 23 dhyāyann etāṃ bhadrakālīṃ japan mantraṃ ripuṃ jayet | akṣatāṃ bhāvayann etāṃ svayam akṣatatām iyāt | 24 tṛṇakūṭaṃ yathā vātyā preritaṃ śīghratāṃ vrajet | japato dhyāyataś cāgre parasainyaṃ palāyate | 25 na cāsti japasaṃkhyātra niyamaś ca na vidyate | dhyāyann etāṃ japan mantraṃ parasenāṃ jayaty aho | 26 tasmād yatnena bhūpālo vidyāṃ etāṃ samabhyaset | durbalo ’pi balīyāṃsaṃ yatprasādād ripuṃ jayet | [p.262] 27 atha mantrāntaraṃ tasyā bhadrakālyā nigadyate | yasya prasādān nṛpatir ekacchatrī bhaved bhuvi | 28 bhadrakālipadasyānte jayaṃdehipadaṃ vadet | phaḍanto ’yaṃ mahāmantro ghorayuddhe jayapradaḥ | 29 asyāṅgirā ṛṣiḥ proktaś chando ’nuṣṭup prakīrtitam | devatā bhadrakālī yā jayadurgeti gīyate | 30 hrīṃ bījaṃ phaṭ ca śaktiḥ syād viniyogo jaye mataḥ | śaktyā kuryāt ṣaḍ aṅgāni pratyakṣaram athocyate | 31 mastake ca lalāṭe ca mukhe kaṇṭha urasy api | udare ca tathā liṅge ūrudvandve padadvaye | 32 itthaṃ pratyakṣaraṃ nyasya bhadrakālī svayaṃ bhavet | tataḥ samastamantreṇa vyāpakaṃ vigrahe nyaset | [p.263] 33 bālāṃ kālīṃ raktavastrāṃ kupitāṃ candraśekharām | dakṣiṇe dadhatīṃ śūlaṃ vāme rudhirakarparam | 34 padme padmāsanāṃ devīṃ bhadrakālīm smared raṇe | evaṃ vicintayen mantrī yāgam antar vidhāya ca | 35 japed arcet prajuhuyāl lājānām ayutaṃ sudhīḥ | mūlāṣṭamīṃ samārabhya bhaved yāvan mahāṣṭamī | 36 tāvad etāṃ prapujyājyaṃ tryayutaṃ juhuyān nṛpaḥ | sarvān ripūn vijityāyaṃ bhuṅkte rājyam akaṇṭakam | 37 etat kṛtvā purā śakro ’py asurāñ jitavān svayam | [p.264] homāśaktau caret pūjāṃ tadaśaktau japed budhaḥ | 38 kevalaṃ cintayed enāṃ japāśaktau raṇe vrajan | niyataṃ jayam āpnoti na vicāryam idaṃ vacaḥ | [p.265] 39 athavā yantram etasyā haste baddhvā ripuṃ jayet | haimapaṭṭagate padme madhye māyāṃ phaḍ ity api | 40 daleṣu vilikhed aṣṭau mantravarṇān pṛthak pṛthak | dalānte varmabījāni mātṛkābhiś ca veṣṭayet | 41 yantram etat kare baddhvā śūlinaṃ jetuṃ īśvaraḥ | pūjayed vidhinā yantraṃ sahasraṃ juhuyād ghṛtaiḥ | 42 tāvad eva japaṃ kṛtvā yantraṃ baddhvā raṇe viśet | durgāpīṭhe ’rcayed durgāṃ vidhinā vidhivittamaḥ | 43 ataḥ paraṃ mahābījaṃ bhadrakālyā nigadyate | yatprasādān mahīpālo mahāntaṃ jayam aśnute | 44 hakāraś ca sakāraś ca khakāraś ca tataḥ param | phakāraś ca tathā rephas tathaikāraḥ sabindukaḥ | 45 saptavarṇaṃ mahābījaṃ bhadrakālyāḥ prakīrtyate | jayadāyimahāmantragaṇesv eṣa mahāmanuḥ | 46 bhadrakālīmahābījam avaśyaṃ vijayapradam | [p.266] bhadraṃ sukham iti proktaṃ tat paraṃ brahma kīrtitam | 47 kālī tamomayī śaktiḥ sā ca saṃhārinī smṛtā| saṃhāraśaktisaṃyuktaṃ paraṃ brahma yad ucyate | 48 bhadrakālīpadenaitan munibhiḥ parigīyate| bhadrakālīmahābījam api tasyābhidhāyakam | 49 hakāro jīva ity uktaḥ sakāro brahma kathyate | tayor aikyaṃ paraṃ brahma khakāreṇābhidhīyate | 50 phreṃ syāt saṃhāriṇī śaktis tatpradhānaṃ hi cetanam | bhadrakālīpadenāpi mahābījena cocyate | 51 samhāraśaktimad brahma mahābījārtha iṣyate | saṃhartā ca vidhātā ca sthitikartā ca saṃsmṛtaḥ | 52 haṃsaḥ so ’haṃ mahābījapadārthaṃ paribhāvayan | mahābījaṃ japen mantrī svayaṃ samhāraśaktimān | 53 paramātmā bhavan rājā jayaṃ prāpnoti cākṣayam | athavā bhadrakāly eva ghorarūpā svayaṃ bhavet | 54 mahābījaṃ japan rājā jayam eti na saṃśayaḥ | na homo na balir nārcā na ca tarpaṇam iṣyate | 55 dhyānāj japāc ca so ’vaśyaṃ nṛpatir jayam aśnute | bhadrakālīmahābījadhyānaṃ samyag vadāmy aham | 56 yatprasādān mahādevo ’py ātmārim ajayad bhṛśam | kālī raktāmbarātyuccā pīnaśroṇipayodharā | 57 kṛśodarī mahāvīryā trijagadgrasanakṣamā | samarābhimukhī devī caṇḍikā caṇḍavikramā | 58 bhīṣaṇā śavaprṣṭhasthapadme dattapadā sthitā | pañcavaktrānuvaktraṃ ca tāmrasthūlatrinetrakā | 59 ūrdhvabāhutaladvandve dhṛtaṃ śatrum adhomukham | pañcavaktramahādamṣṭrāviṃśatyā pīḍitaṃ ripum | 60 bhūyo bhūyaḥ pīḍayantī mahākopabhareṇa ca | [p.267] dakṣe ’dhaḥkramataḥ śūlam aṅkuśaṃ śaram eva ca | 61 khaḍgaṃ ca dadhatī dorbhir vāme ’dhaḥkramatas tathā | raktapātraṃ ca pāśaṃ ca dhanuḥ kheṭakam eva ca | 62 evaṃ daśabhujā bhīmā bhadrakālī jayapradā | dhyātavyā bhumipālena saṃgrāme jayam icchatā | 63 bhadrakālīmahābījaṃ japatā prāpyate jayaḥ | dhyānāśakto ’vanīpālaḥ kevalaṃ bījam abhyaset | tathāpi jayam apnoti nātra kāryā vicārana | ITY AṄGIRASA BHADRAKĀLĪMANTRAVIDHIḤ *Bhadrakālīmahābījapraśaṃsā [p.269] 64 ṛṣir atra na kaścit syān na ca cchando ’sya vidyate | devatā bhadrakālī syān na bīje bījam iṣyate | 65 jaye ca viniyogaḥ syāt karāṅganyāsavarjanam | na caiva vyāpakanyāso na ca pratyakṣaraṃ bhavet | 66 mahābījajapāt sadyo nṛpatir jayam aśnute | na puraścaraṇaṃ kimcin na kaścin niyamo bhavet | 67 bhadrakālī svayaṃ bhutvā japan jayam avāpsyati | maheśo ’pi sadā sarvaṃ jagat saṃharate yayā | 68 tatprasādān mahārājo jayaty atra kim adbhutam | na bhūto na bhavan bhāvī mahābījasamo manuḥ | ITY AṄGIRASE BHADRAKĀLĪMAHĀBĪJAPRAŚAṂSĀ *Bhadrakālīmahābījavidhi [p.270] 69 athātaḥ pippalādena pṛṣṭo maharṣir aṅgirāḥ | bhagavan vedatattvajña sarvabhūtahite rata | 70 sarveṣām api mantrāṇāṃ vidhānaṃ kathitaṃ mama | bhadrakālīmahābījavidhir na kathitaḥ katham | aṅgirā uvāca: 71 bhadrakālīmahābījaṃ jayaikaphaladaṃ mune | mantroccāraṇamātreṇa jayaḥ syād adhikena kim | 72 tathāpi tvayi kāruṇyād vidhānam abhidhīyate | [p.271] brahmaṇoktena vidhināyantraṃ kuryāt prayatnataḥ | 73 suvarṇaśatamānena nirmitaṃ yantram iṣyate | vilikhyāntar mahābījaṃ tasyādho vilikhet phalam | 74 tataś ca vilikhen mantrī navapatre navākṣaram | tata ekādaśadale mantram ekādaśākṣaram | 75 tataḥ ṣoḍaśapatre ca vilikhet ṣoḍaśa svarān | vyañjanāni likhen mantrī pṛthivīmaṇḍale kramāt | 76 evaṃ yantraṃ vinirmāya saṃpūjya ripujid bhavet | bahubhir gandhapuṣpaiś ca dhūpadīpair niveditaiḥ | 77 bhūyobhir mahiṣājāvipaśubhiḥ saṃskṛtaiḥ smitām | bhadrakālīṃ yajet tatra pañcāsyāṃ ripucarvaṇām | 78 upāsakaḥ prayatnena sukruddhāṃ śāntarūpinīṃ | saccidānandarūpasya māyāśaktiṃ vadanti yām | 79 atha homaṃ pravakṣye 'haṣ pravārarinivāraṇam | [p.272] vṛtte kuṇḍe ’gnim ādhāya gandhādyair abhipūjayet | 80 aṣṭottarasahasraṃ tu juhuyād gavyasarpiṣā | tāvad eva japed rātrau baliṃ dadyād vidhānataḥ | 81 saptāham evaṃ vidhinā kṛtvā jayam avāpnuyāt | dvādaśāhaṃ tathā pakṣam ekaviṃśativāsaram | 82 māsaṃ kāryaṃ vidhānaṃ vā homakālo ’sya ṣaḍvidhaḥ | tāvad vā sarpiṣāktāś ca aśvatthasamidho hunet | 83 sarpir aśvatthasamidhaḥ pratyekaṃ vā hunet budhaḥ | athavā yuddhasamaye sahasraṃ sarpiṣā hunet | 84 juhuyāt tāvad evāsau yuddhaṃ yāvad dinaṃ bhavet | paṭṭe mantraṃ vilikhyāgre vaṃśadaṇḍe ca dhārayan | 85 jayakāmo nṛpo yāyād avaśyaṃ jayam āpnuyāt | athavā bhadrakālīṃ tāṃ saṃlikhya vidhivat paṭe | 86 senāgre dhārayan rājā gacchan jayam avāpnuyāt | yantram etad yaḥ svahaste baddhvā vā jayam āpnuyāt | 87 athavā yuddhasamaye yantram etat svasaṃnidhau | kenacid dhārayan rājā labhate vijayaśriyam | 88 yantraṃ kṛtvābhadrakālyāḥ pratyahaṃ yadi pūjayet | parājayaṃ na labhate jayaṃ ca labhate sadā | 89 athavā brāhmaṇadvārā yantram etat prapūjayan | na parājayam āpnoti jayaṃ cāvaśyam aśnute | [p.273] 90 prabalārijayaṃ kāṅksan mahīpālo vidhānataḥ | śuklāyāṃ ca navamyāṃ vā bhadrakālīvrataṃ caret | 91 svaputraṃ vā svapatnīṃ vā vidvāṃsaṃ vāpi kārayet | saṃvatsarena rājāyam ajayyaṃ jayam aśnute | 92 pippalāda śṛṇu mama vratam etaj jayapradam | śatamānena yantraṃ vai kṛtvā devīṃ prapūjayet | 93 pūpān aṣṭau prakurvīta śālitaṇḍulanirmitān | devyai nivedya vidhivad ekaṃ viprāya yacchati | 94 tato bhuñjīta vidhivat sapta pūpān svayaṃ vratī | suvarṇaṃ dakṣiṇaṃ dadyād gurave yena tuṣyati | [p.274] 95 śatruṃ jetuṃ nrpo gacchan tatpūrvadivase ghṛtaiḥ | sahasratritayaṃ hutvā dhruvaṃ vijayate ripum | 96 svasainyālokamātreṇa parasainyaṃ palāyate | yatamāno nṛpo ’śvatthasamidbhir ayutaṃ hunet | 97 rājā mahājayaṃ vāñchan candanair ghṛtasamyutaiḥ | ayutaṃ juhuyād eṣa mahājayam avāpnuyāt | athavāgurukāṣṭhasya samidbhir ayutaṃ hunet | 98 ripuṃ jetuṃ nrpaḥ sainyaṃ prasthāpayati cet tadā| etat sarvaṃ prakurvīta tatsainyam arijid bhavet | 99 sahasraṃ sarpiṣa hutvā sampātyāśvatthakīlake | parasenāsthitisthāne khātvā jayam avāpnuyāt | [p.275] 100 sarpiṣāyutahomena khaḍgam saṃpātya yo nṛpaḥ | tam ādāya paraṃ jetuṃ prayāti paramaṃ jayet | 101 ghṛtasyāyutahomena saṃpātya śarapañcakam | tat kṣipan parasenāyāṃ tāṃ senāṃ bhañjayen nṛpaḥ | 102 yantraṃ nirmāya vidhinā mantreṇānena mantravit | snāpayec chuddhatoyena sahasraṃ tu dine dine | 103 evaṃ phalāntakaṃ karma kālasamkhyā na vidyate | yantram etad gale baddhvā yudhyamāno jayaṃ vrajet | 104 āśvinasya ca māsasya kṛṣṇapakṣasya yāṣṭamī | tām ārabhya yajed devīṃ bhaved yāvan mahāṣṭamī| 105 prātarmadhyāhnayoḥ sāyaṃ trikālaṃ tāṃ prapūjayet | viśeṣeṇa niśāyāṃ tu pūjayet pṛthivīpatiḥ | 106 tryayutaṃ juhuyād rājā sapatnavijayecchayā | niśāyāṃ homasaṃprāptau baliṃ dadyād dine dine | 107 mahiṣājāvipaśubhir māṃsabhojyair yathā jayet | tato mahānavamyāṃ tu gandhādyair bahubhir yajet | 108 niśayāṃ pūjayed devīṃ śraddhābhaktisamanvitaḥ | gandhādyair upacāraiś ca balibhir nṛtyagītakaiḥ | 109 toṣayet tāṃ mahādevīṃ jayakāmo mahīpatiḥ | evaṃ devīm samārādhya sukhaṃ saṃvatsaraṃ vaset | 110 nāriḥ saṃmukham āyāti āgato ’pi palāyate | tasmād vijayakāmo yaḥ sa etat kurute sadā | [p.276] ITY AṄGIRASAKALPE BHADRAKĀLĪMAHĀBĪJAVIDHIḤ