Title: Pañcakrama Author: Nāgārjunapāda Category: Bauddha / Mahāyogatantra / Guhyasamāja Based on: Tomabechi 2006 Additional References: Mimaki & Tomabechi 1994 Notes: some corrections added by H. Isaacson Input by: H. Isaacson Revision: 1.0 Date input: July 31, 2007 sarvabuddhātmakaṃ nāthaṃ natvā śrīmanmahāsukham| vajrajāpakramaṃ vakṣye yogatantrānusārataḥ|| 1.1 utpattikramasaṃsthānāṃ niṣpannakramakāṅkṣiṇām| upāyaś caiṣa sambuddhaiḥ sopānam iva nirmitaḥ|| 1.2 prāṇabhūtaś ca sattvānāṃ vāyvākhyaḥ sarvakarmakṛt| vijñānavāhanaś caiṣa pañcātmā daśadhā punaḥ|| 1.3 vāyutattvānupūrveṇa mantratattvaṃ samāviśet| mantranidhyaptim āgamya vajrajāpaḥ suśikṣyate|| 1.4 vajrajāpasthito mantrī cittanidhyaptim āpnuyāt| māyopamasamādhistho bhūtakoṭyā viśodhayet|| 1.5 bhūtakoṭeḥ samuttiṣṭhann advayajñānam āpnuyāt| yuganaddhasamādhistho na kiṃcic chikṣate punaḥ|| 1.6 ayaṃ niṣpannayogākhyo mahāvajradharaś ca saḥ| sarvākāravaropetaḥ sarvajño jāyate tataḥ|| 1.7 anāgatam atītaṃ ca vartamānaṃ bhavatrayam| tatkṣanān nikhilaṃ paśyet prabhāsvaraviśuddhitaḥ|| 1.8 etat tattvaṃ sthitaṃ tantre śrīsamāje sumudritam| vyākhyātantrānusāreṇa boddhavyaṃ guruvaktrataḥ|| 1.9 tatra prathamataraṃ vāyutattvasyoddeśapadaṃ mūlasūtrād evāvatāryate| nāsāgre sarṣapaṃ cintet sarṣape sacarācaram| bhāvayej jñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam|| 1.10 pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam| nāsikāgre prayatnena bhāvayed yogavit sadā|| 1.11 iti| sandhyābhāṣeyam| asya vajrapadasya nirdeśam āha caturdevīparipṛcchāvyākhyātantre--- taddevi sampravakṣyāmi sārāt sārataraṃ param| rahasyaṃ sarvabuddhānāṃ yat tat sarvātmani sthitam|| 1.12 pañcajñānamayaṃ tattvaṃ sarṣapasthūlamātrakam| tasya madhye sthito devo hy avyakto vyaktarūpavān|| 1.13 iti| samājottare 'py amum evārthaṃ dyotayann āha--- pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam| niścārya padmanāsāgre piṇḍarūpeṇa kalpayet|| 1.14 pañcavarṇaṃ mahāratnaṃ prāṇāyāma iti smṛtam| svamantraṃ hṛdaye dhyātvā cittaṃ bindugataṃ nyaset|| 1.15 iti| asyāpi pratinirdeśam āha vajramālānāmni vyākhyātantre--- nāsāgre sarṣapaṃ nāma prāṇāyāmasya kalpanā| prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvitāḥ|| 1.16 ūrdhvaghrāṇād viniḥkrānto vāmadakṣiṇadvandvataḥ| stabdhaś ceti caturdhā syād velā tv ādhyātmikā smṛtā|| 1.17 kaṇṭhahṛnnābhiguhyābje gatyāgatiṃ vinirdiśet| vihared ardhayāmikāṃ paripāṭyā yathākramam|| 1.18 dakṣiṇān nirgato raśmir hutabhuṅmaṇḍalaṃ ca tat| raktavarṇam idaṃ vyaktaṃ padmanātho 'tra devatā|| 1.19 vāmād vinirgato raśmir vāyumaṇḍalasaṃjñitaḥ| haritaśyāmasaṃkāśaḥ karmanātho 'tra devatā|| 1.20 dvābhyāṃ vinirgato raśmiḥ pītavarṇo mahādyutiḥ| māhendramaṇḍalaṃ caitad ratnanātho 'tra devatā|| 1.21 stabdho mandapracāras tu sitakundendusaṃnibhaḥ| maṇḍalaṃ vāruṇaṃ caitad vajranātho 'tra devatā|| 1.22 sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ| vairocanasvabhāvo 'sau mṛtakāyād viniścaret|| 1.23 vāyutattvam idaṃ vyaktaṃ pañcajñānasvabhāvakam| tārkikā na prajānanti agamyaṃ bālayoginām|| 1.24 iti| evaṃ vāyutattvaṃ pratipādyedānīṃ mantratattvasyoddeśapadaṃ mūlasūtr ādavatāryate| sarvatathāgatakāyavākcittarahasyaṃ sarvatantrahṛdayasaṃcodanaṃ nāma paramaguhyaṃ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayam ujjahāra| oṃ āḥ hūṃ| arthānugamajāpena niḥsvabhāvena cāruṇā| vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate|| 1.25 bhikṣāśinā na japtavyaṃ na ca bhaikṣarato bhavet| japen mantram abhinnāṅgaṃ sarvakāmopabhogakṛt|| 1.26 ity uddeśapadam| tasya nirdeśapratinirdeśam āha saṃdhyāvyākaraṇavyākhyātantre tadavatāryate--- pratyuvāca tataḥ śrīmān mahāvairocanaṃ vibhum|| 1.27 viśvarūpam idaṃ cittaṃ sarvasattvopapattitaḥ| jātaṃ san niḥsvabhāvo 'pi bhāvākhyaṃ tu pratītyataḥ|| 1.28 kṛtvā cānubhavaṃ samyag bodhicittaṃ khatulyakam| jagadarthaṃ vidhātuṃ ca tad deśayottame jane|| 1.29 sādhanopāyikāmātraṃ jñātvā tantre vipaṅcitam| ācāryā vayam ity evaṃ vadanty āgamikā vibho|| 1.30 yad vākyaṃ mama ity evam uktvā kṣipanti bāliśān| saṃdhyāyabodhicittaṃ te na vidanti yathārthataḥ|| 1.31 iti| athedaṃ bhagavān svāmī mahāvairocano muniḥ| triḥ kṛtvā sādhuvacanaṃ vajrapāṇiṃ vaded idam|| 1.32 kathayāmi prabhedena nirvikalpārthatattvataḥ| pravyāhāropalambhākhyaṃ saṃketaṃ pāramārthikam|| 1.33 pravyāhāro hi sāmānyaṃ buddharūpopalambhakam| saṃketaṃ mantratattvākhyaṃ tathatā pāramārthikam|| 1.34 ekādir navamadhye tu daśabhir yo na badhyate| tam abaddhaṃ vijānīyāt sa vetti paramaṃ padam|| 1.35 svaravyañjanavarṇāś ca navasaṃkhyānuvartinaḥ| abaddhānyonyasaṃyogād yo vetti sa jagadguruḥ|| 1.36 bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam| pañcapañcakasaṃyuktaṃ catustrayaniyojitam|| 1.37 sānusvāraṃ sadīrghaṃ ca guṇasaṃyogalopavat| hrasvaṃ samastavākyaṃ syān na cānekaṃ na caikakam|| 1.38 ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāś ca ye punaḥ| strīpuṃnapuṃsakās te ca dhātvādiparikalpitāḥ|| 1.39 adhaūrdhvasamāyuktaṃ jñātvā buddhyā niyojayet| pravyāhāram idaṃ mantraṃ niḥsvabhāvasvabhāvajam|| 1.40 tataḥ pariṇataṃ rūpaṃ yad devatopalambhakam| sāṃketikaṃ tritattvasthaṃ prakṛtijāpalakṣaṇam|| 1.41 akāroddeśakaṃ jñānaṃ buddhasya hṛdayaṃ bhavet| oṃkāraḥ saṃharet sattvān buddharūpāgrakalpitān| hūṃkāraḥ saṃsṛjet sattvān āḥkāraḥ sthāpako bhavet|| 1.42 praveśaś ca sthitiś caiva vyutthānaṃ ca krameṇa ca| japen mantram abhinnāṅgaṃ prajñopāyapade sthitaḥ|| 1.43 pāṇḍarādijapaḥ proktaḥ pañcaviṃśacchatadvayam| caturbhir guṇitaṃ samyak caturyogaṃ śataṃ nava|| 1.44 navaśataṃ tu yad dṛṣṭaṃ caturviṃśatparikramaiḥ| pratyutpādād bhavet tatra dvyayutaṃ śataṣoḍaśam|| 1.45 idam evādhyātmikavelāyāṃ dyotayann āha samājottare--- vidyānayavidhānena catuḥsaṃdhyāprayogataḥ| japen mantram abhinnāṅgaṃ lakṣam akṣarasaṃkhyayā|| 1.46 iti| bāhyajāpaṃ tyajed yogī bhāvanāyāntarāyikam| mantrārtho bhagavān vajrī vajrātmā tu kathaṃ japet|| 1.47 hastinaṃ labhate sadyo mṛgayed dhastinaḥ padam| mantramūrtiḥ svayaṃ sākṣāt kim anyat tu gaveṣayet|| 1.48 api ca vajradhṛk kaścit trisaṃyogānvito naraḥ| āvāhanavisarjanaṃ syāt tathā sthāpanam eva ca|| 1.49 āvāhanaṃ praveśena tvaritena visarjanam| bāṣpeṇa sthāpanaṃ tat syād viśvastā siddhir uttamā|| 1.50 tvarite vibandhake bāṣpe mantraniyojanā kathitā| karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ|| 1.51 atha yogeśvarāṇāṃ tu divyopāyaḥ pradarśitaḥ| guhyākṣaraṃ pravakṣyāmi yogasiddhiphalapradam| yena cintitamātreṇa yoginaḥ syur varapradāḥ|| 1.52 ādyakṣaraprayogeṇa ucchvāsaṃ kurute sadā| aṣṭāntena samāyuktam ukāreṇa sabindukam| niśvāsaṃ kurute yogī rucijaptam ihocyate|| 1.53 ayutadvayaṃ sahasraṃ ca ṣaṭ śatāni tathaiva ca| ahorātreṇa yogīndro japasaṃkhyāṃ karoti ca|| 1.54 tad itthaṃ guhyasaṃdhyāyāṃ sūkṣmayogaḥ prakāśitaḥ| dhyānādhyayanavītas tu tathāpi japa ucyate|| 1.55 anena vajrajāpena sevāṃ kṛtvā yathāvidhi| sādhayet sarvakarmāṇi māyopamasamādhinā|| 1.56 ata āhādvayasamatāvijayamahāyogatantre--- japitvā mantram atulaṃ sādhayet sādhanātmakaḥ| sidhyate tasya trailokyaṃ māsaikena na saṃśayaḥ|| 1.57 ṣaḍ lakṣāṇi japitvā tu mantraṃ jñānasamudbhavam| vajrasattvaṃ namaskṛtya pūrṇamāsyāṃ sa sidhyati|| 1.58 na tasya vratam ākhyātaṃ nākṣasūtraṃ na mantrakam| dhāraṇāhomakarmāṇi varjyante ca parāparam|| 1.59 yakārārthena yat kiṃcitkartavyaṃ siddhim icchatā| rephāditritayenaiva jagatkāryaṃ pravartate|| 1.60 agnivāyavyamāhendravāruṇe pratimaṇḍale| ardhayāmikavelāyāṃ dvau dvau karmaṇi tiṣṭhataḥ|| 1.61 pūjāprāyo bhavet pūjyo japaprāyo viśudhyati| agnihotraparo bhūtiṃ mokṣaṃ dhyānaparo labhet|| 1.62 jñātvā itthaṃ tato mantrī jagad bālavad ācaret| tataḥ sidhyanti mantrāś ca nirvikalpaikadharmataḥ|| 1.63 mantratattvam idaṃ vyaktaṃ vāgvajrasya prasādhanam| jñānatrayaprabhedena cittamātre niyojayet|| 1.64 iti| guror avajñaś ca śaṭho 'prasanno mantroddhataḥ pustakadṛṣṭigarvaḥ| aśraddadhānas tv abhiṣekahīno vārttā kramasyāpi ca tasya noktā|| 1.65 yaḥ śraddadhāno gurubhaktiraktaḥ śuśrūṣaṇāyāṃ ca sadābhiyuktaḥ| grāhyaśrutir naiva dhanaṃ nirīkṣyaṃ gurupradhāno 'sya guruprasādaḥ|| 1.66 girīndramūrdhnaḥ prapatet tu kaścin necchec cyutiṃ tu cyavate tathāpi| guruprasādāptahitopadeśa icchen na muktiṃ ca tathāpi muktaḥ|| 1.67 vajrajāpakramaḥ samāptaḥ|| kṛtir iyaṃ śrīnāgārjunapādānām iti|| namas te 'stu namas te 'stu namas te 'stu namo namaḥ| evaṃ stute namas te 'stu kaḥ stotā kaś ca saṃstutaḥ|| 2.1 yathā jalaṃ jale nyastaṃ ghṛtaṃ caiva yathā ghṛte| svakīyaṃ ca svayaṃ paśyej jñānaṃ yatreha vandanā|| 2.2 kiṃ tu sarvajñagatibhir vinā tan nopalabhyate| tamaḥpaṭalasaṃcchannaṃ prasādād dīpam āpnuyāt|| 2.3 śūnyaṃ ca atiśūnyaṃ ca mahāśūnyaṃ tṛtīyakam| caturthaṃ sarvaśūnyaṃ ca phalahetuprabhedataḥ|| 2.4 prajñopāyasamāyogān niṣpannam upalabdhakam| upalabdhāc ca niṣpannāt sarvaśūnyaṃ prabhāsvaram|| 2.5 hetukramaviśuddhaṃ tu vijñānatrayayogataḥ| śūnyatrayasamāyogāl labhyate 'nuttaraṃ padam|| 2.6 ālokaḥ śūnyaṃ prajñā ca cittaṃ ca paratantrakam| tasyedānīṃ pravakṣyāmi prakṛtispharaṇaṃ sphuṭam|| 2.7 virāgo madhyamaś caiva adhimātras tathaiva ca| manogatāgataṃ caiva śokāditritayaṃ tathā|| 2.8 saumyaṃ vikalpo bhītaś ca madhyabhīto 'tibhītakaḥ| tṛṣṇā madhyatṛṣṇā cātitṛṣṇopādānakaṃ tathā|| 2.9 niḥśubhaṃ kṣuttṛṣā caiva vedanā samavedanā| ativedanākṣaṇaś caiva vettṛviddhāraṇāpadam|| 2.10 pratyavekṣaṇalajjā ca kāruṇyaṃ snehatas trayam| cakitaṃ saṃśayaś caiva mātsaryaṃ ceti kīrtitāḥ|| 2.11 trayastriṃśat prakṛtayaḥ svasaṃvedyāḥ śarīriṇām| saṃvṛtisphuṭarūpeṇa niśāsaṃjñā pradarśitā|| 2.12 strīsaṃjñā ca tathā proktā mandākāras tathaiva ca| vāmasaṃjñā punaś caiva candramaṇḍalapaṅkajam|| 2.13 dṛḍhīkaraṇahetutvāt sabinduḥ prathamasvaraḥ| niśākarāṃśusaṃkāśa ālokajñānasambhavaḥ|| 2.14 ālokābhāsam ity uktam atiśūnyam upāyakam| parikalpitaṃ tathā proktaṃ proktaṃ caitasikaṃ tathā|| 2.15 rāgo raktaṃ tathā tuṣṭaṃ madhyatuṣṭātituṣṭakam| harṣaṇaṃ caiva prāmodyaṃ vismayo hasitaṃ tathā|| 2.16 hlādanāliṅganaṃ caiva tathā cumbanacūṣaṇe| dhairyaṃ vīryaṃ ca mānaś ca kartṛhartṛbalāni ca|| 2.17 utsāhaḥ sāhasaṃ caiva tathā cottamasāhasaṃ | madhyamaṃ sāhasaṃ raudraṃ vilāso vairam eva ca|| 2.18 śubhaṃ ca vāksphuṭā satyam asatyaṃ niścayas tathā| nirupādānadātṛtve codanaṃ śūratā tathā|| 2.19 alajjā dhūrtaduṣṭaś ca haṭhaḥ kuṭila eva ca| catvāriṃśat prakṛtayaḥ kṣaṇikāś cātiśūnyajāḥ|| 2.20 divāpuruṣasaṃjñā ca kharākāraś ca dakṣiṇaḥ| sūryamaṇḍalasaṃjñā ca vajrasaṃjñā tathaiva ca|| 2.21 kalā saiva tu vijñeyā bindudvayavibhūṣitā| divākarāṃśusaṃkāśā ālokābhāsayogajā|| 2.22 ālokasyopalabdhiś ca upalabdhaṃ tathaiva ca| pariniṣpannakaṃ caiva avidyā caiva nāmataḥ| mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ|| 2.23 madhyarāgakṣaṇaś caiva vismṛtir bhrāntir eva ca| tūṣṇībhāvaś ca khedaś ca ālasyaṃ dhandhatā tathā| avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sūkṣmayogibhiḥ|| 2.24 na bījaṃ bindusaṃyuktaṃ na vāyur dvāranirgataḥ| yad ālokopalabdhaṃ tat pariniṣpannalakṣaṇam|| 2.25 etāḥ prakṛtayaḥ sūkṣmāḥ śataṃ ṣaṣṭyuttaraṃ divā| rātrau cāpi pravartante vāyuvāhanahetunā| kṣaṇe lave muhūrte ca nimeṣe mātrake tathā|| 2.26 kṣaṇa ity acchaṭāvasthā lavaḥ sarṣapavartanam| āśvāsas tu muhūrtaṃ syān nimeṣo 'kṣinimeṣaṇam| mātrā tu hastatālaṃ syāt kṣaṇādīnāṃ tu lakṣaṇam|| 2.27 saṃvittimātrakaṃ jñānam ākāśavad alakṣaṇam| kiṃ tu tasya prabhedo 'sti saṃdhyārātridivātmanā|| 2.28 ālokālokābhāsau ca tathālokopalabdhakam| cittaṃ trividham ityuktam ādhāras tasya kathyate|| 2.29 vāyunā sūkṣmarūpeṇa jñānaṃ saṃmiśratāṃ gatam| niḥsṛtyendriyamārgebhyo viṣayān avalambate|| 2.30 ābhāsena yadā yukto vāyur vāhanatāṃ gataḥ| tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet|| 2.31 yatra yatra sthito vāyus tāṃ tāṃ prakṛtim udvahet| yāvat samīraṇotsāho nābhāso niścalo bhavet|| 2.32 ābhāsadvayahetuḥ syād ātmabhāvavikalpanā| ubhayāṅgikam eva syād yad ālokopalabdhakam|| 2.33 sarvāsām eva māyānāṃ strīmāyaiva viśiṣyate| jñānatrayaprabhedo 'yaṃ sphuṭam atraiva lakṣyate| rāgaś caiva virāgaś ca dvayor antar iti trayam|| 2.34 dvīndriyasya samāpattyā vajrapadmasamāgamāt| jñānadvayasamāyogaḥ samāpattiḥ prakīrtitā|| 2.35 jñānadvayasamāpattyā yathoktakaraṇena tu| yaj jñānaṃ prāpyate yatnāt tad ālokopalabdhakam|| 2.36 yasya vajrābjasaṃyogaḥ saṃvṛtyā tu na vidyate| sidhyate yogasāmarthyāt sakṛd apy anubhūtavān|| 2.37 yathāprabhedaṃ vijñāya jñānavṛttiṃ svabhāvataḥ| lakṣayet satataṃ yogī tām eva prakṛtiṃ punaḥ|| 2.38 payodharā yathā naike nānāsaṃsthānavarṇakāḥ| udbhūtā gaganābhogāl layaṃ gacchanti tatra vai|| 2.39 evaṃ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ| nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram|| 2.40 eṣāṃ svabhāvāvijñānād ajñānapaṭalāvṛtāḥ| kṛtvā śubhāśubhaṃ karma bhramanti gatipañcake|| 2.41 ānantaryādikaṃ kṛtvā narakeṣu vipacyate| śubhaṃ dānādikaṃ kṛtvā svargādiṣu mahīyate|| 2.42 anantajanmasāhasraṃ prāpya caivaṃ punaḥ punaḥ| pūrvakarmavipāko 'yam iti śocati mohataḥ|| 2.43 prakṛtyābhāsayogena yena kliśyanti jantavaḥ| jñātvā tam eva mucyante jñānino bhavapañjarāt|| 2.44 prajñāsvabhāva evāyaṃ candramaṇḍalakalpanā| cittam eva svayaṃ paśyet svam eva śaśibimbavat|| 2.45 atha candraṃ samālambya vajracihnaṃ prakalpayet| upāyasūcakaṃ hy etad vajrādyutpattiyoginām|| 2.46 candravajrādisaṃyogāc cittacaitasasaṃgamaḥ| prajñopāyasamāyogāj jāyate devatākṛtiḥ|| 2.47 caturmudrābhirāmudrya devatāgarvamudvahan| vicarettu sadā mantrī utpattikramayogavān|| 2.48 yathoktaṃ śrīsamājādau tatra tatra suvistaram| yāvatsyādbhāvanāyogastāvatsyādādikarmikaḥ|| 2.49 pariniṣpannayogasya sūcanā kriyate 'dhunā| śūnyatrayaviśuddhir yā prabhāsvaram ihocyate| sarvaśūnyapadaṃ tac ca jñānatrayaviśuddhitaḥ|| 2.50 jñānaśuddhipadaṃ tattvaṃ sarvajñatvam anuttaram| nirvikāraṃ nirābhāsaṃ nirdvandvaṃ paramaṃ śivam| astīti na ca nāstīti na ca tad vākyagocaram|| 2.51 ataḥ prabhāsvarāc chuddhāj jñānatrayasamudbhavaḥ| dvātriṃśallakṣaṇadharo hy aśītivyañjanānvitaḥ| sarvākāravaropetaḥ sarvajño jāyate tataḥ|| 2.52 tathā coktaṃ mahāyānasūtre lalitavistare--- abhisambodhikāmo 'yaṃ śākyasiṃhas tathāgataḥ| mahāśūnyena buddhatvaṃ prāpsyāmīty abhimānataḥ| nairañjanānadītīre niṣadyāsphānakaṃ gataḥ|| 2.53 tilabimbīva sampūrṇaḥ khamadhyasthā jinās tadā| ekasvareṇa taṃ prāhur acchaṭena jinaurasam|| 2.54 aviśuddham idaṃ dhyānaṃ na caitad iṣṭakāvaham| prabhāsvaraṃ tvam ālambya ākāśatalavat param|| 2.55 prabhāsvarapade prāpte svecchārūpas tu jāyase| sarvaiśvaryaṃ tadā prāpya vajrakāyaḥ pramodase|| 2.56 evaṃ śrutvā tu taṃ śabdaṃ visṛjyāsphānakaṃ tataḥ| niśārdhasamaye tattvam ālambyaiva jinaurasaḥ|| 2.57 ṛjur naiva ca kāyena na cāpy anṛjur eva ca| sāśano 'nāśano naiva na maunī nāpy amaunavān|| 2.58 nonmīlitasunetras tu na ca mīlitalocanaḥ| svacchaṃ vyaktaṃ mahājñānaṃ sarvaśūnyaṃ mahādbhutam| atha paśyati tad vyaktaṃ gurupādaprasādataḥ|| 2.59 anāgatam atītaṃ ca vartamānaṃ bhavatrayam| tatkṣaṇān nikhilaṃ paśyet prabhāsvaraviśuddhadhṛk|| 2.60 jalacandramarīcyādimāyāguṇavibhūṣitaḥ| aruṇodgamakāle tu vajropamasamādhinā| niṣadya bodhimūle tu so 'karon mārabhañjanam|| 2.61 samprāpya śākyanāthena tattvajñānam anuttaram| jagattrayahitārthāya tad eveha pradarśitam| tattvajñānam iti proktam abhisambodhidarśanam|| 2.62 pañcānantaryakarmā ca mandapuṇyo 'pi yo naraḥ| guruprasādād āpnoti cintāmaṇim ivāparam| yatheṣṭaṃ kurute caryāṃ sambuddho 'yam anāgataḥ|| 2.63 na rāgo na virāgaś ca madhyamā nopalabhyate| na śūnyaṃ nāpi cāśūnyaṃ madhyamā nopalabhyate|| 2.64 sarvabuddhasamāyoga idam eva pradarśitam| trijñānād vyatiriktaṃ yat tattvaṃ saṃdhyāyabhāṣayā|| 2.65 abhāvetyādigāthābhiḥ paṭale bodhicittake| śrīsamāje 'pi tat proktam abhisambodhilakṣaṇam|| 2.66 rāgādīnāṃ viśuddhir yā paramādye pradarśitā| sarvaśūnyaṃ samuddiśya sāpi proktā tathāgataiḥ|| 2.67 nānāsūtreṣu tantreṣu yat tattvam upadarśitam| sarvaśūnyapadaṃ hy etan nānyat tatrābhidhīyate|| 2.68 caturaśītisāhasre dharmaskandhe mahāmuneḥ| sārāt sārataraṃ proktam abhisambodhilakṣaṇam|| 2.69 jaṭī nagnaś ca muṇḍo vā śikhī niḥsaṅgavṛttayaḥ| tais taiś ca vividhair liṅgair abhisambodhikāminaḥ|| 2.70 teṣāṃ tattvavihīnānāṃ vratacaryādikaḥ kramaḥ| tattvajñānavihīnatvāt tena muktir na labhyate|| 2.71 ādikarmikayogena cāṣṭamīṃ bhūmim āpnuyāt| ālokatrayadarśī ca daśabhūmyāṃ pratiṣṭhitaḥ|| 2.72 samprāpya hy abhisambodhiṃ śuddhāvāsam upāgataḥ| buddhakṣetreṣv avaivartī sarvajña iha janmani|| 2.73 dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ| dharmadhātvabhisambodhir yathālābhaviceṣṭitaiḥ|| 2.74 anuttarābhisambodhir abhisambodhiyogataḥ| prapañcakādicaryābhir abhyasyantīha yoginaḥ|| 2.75 āḥ kim abhyāsayogena ādiśuddhisvabhāvikā| prakṛtyaiva hi sā siddhā tathatā na vikalpajā|| 2.76 ya evaṃ kalpayantīha jñānakramam apāsya vai| tatprabhedam ajānānāḥ punaḥ śaikṣā bhavanti te|| 2.77 prakṛtyābhāsabhedajñāś caturthaṃ tattvam āśritaḥ| tridhā nābhyasyate yas tu na śīghram āpnuyāt phalam|| 2.78 yathāgnir dārugarbhastho nottiṣṭhen mathanād vinā| tathābhyāsād vinā bodhir jāyate neha janmani|| 2.79 yaḥ śāṭhyabuddhir alaso gurunindakaś ca prāptābhiṣeka iti garvitamānasaḥ syāt| sarvajñatā na sulabheti vihīnacitto doṣān sa paśyati guror na guṇān varākaḥ|| 2.80 śuśrūṣayā virahito laghu tattvam icchen neti praśastavacanaṃ calayet saroṣaḥ| dṛṣṭvā sabhāsu gurum asya parāṅmukhas tu kuryāt praṇāmam atha tasya rahogatasya|| 2.81 evaṃ ca daurātmyagataṃ kuśiṣyaṃ svaputram apy aurasam āryaguhyam| vaiśyaṃ tathā pārthivam agrajaṃ vā kuryāt samīpe na hi jātu dhīraḥ|| 2.82 śubhaguṇasusameto jñānavān vīryayukto gurujanam atha bhaktyā vīkṣate buddhatulyam| adhigatajinadharmaḥ śāsane suprasannaḥ sa iha bhavati pātraṃ tasya kuryāt prasādam|| 2.83 śrutabahutaratantro 'py āgame supravīṇo gurujanaparicaryāhānyalabdhopadeśaḥ| svahitamapi sa kartuṃ na prabhuḥ śāstracañcur bhavati tad api śāstraṃ kevalaṃ khedahetuḥ|| 2.84 atha bhavati sabhāgyaḥ prāptatattvopadeśo jaḍamatir asamartho mīlane 'rthasya yas tu| parahitakṛtabuddhir deśanāyāṃ pravṛtto vacanaguṇavihīnaḥ so 'py avajñam upaiti|| 2.85 śrutabahutaratantro jñānavānṣaṭpadajñaḥ smṛtimatidhṛtimedhāvīryasampatsametaḥ| gurucaraṇasaparyāprāptatattvopadeśaḥ prabhavati sa hi vaktuṃ tantrarājopadeśam|| 2.86 śrutabahutaratantreṇāryavajriprasādāt sphuṭaviracaitavācā bodhimārgaṃ vibhajya| kuśalam upacitaṃ yac chākyamitreṇa tena prakaṭapaṭuvipākād bodhibhājo bhavantu|| 2.87 iti| anuttarasaṃdhir ity aparanāma sarvaśuddhiviśuddhikramaḥ| kṛtir iyaṃ śākyamitrapādānām|| granthapramāṇam asya śatam ekam|| dvitīyaḥ kramaḥ|| praṇipatya varaṃ vajraṃ vajrasattvādināyakam| svādhiṣṭhānakramaś caiva vakṣyate kṛpayā mayā|| 3.1 prathamataraṃ tāvad utpattikramānusāreṇa prāptābhiṣekaś caturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṃ samyag ārādhya tataḥ prasannāya gurave mahatīṃ gaṇapūjāṃ kṛtvā ṣoḍaśābdikāṃ mudrāṃ mahāvajragurave dattvā tadanantaraṃ guruvaktrād āptasvādhiṣṭhānakramopadeśas tato mālodakasambuddhavajravajraghaṇṭādarpaṇanāmācāryānujñā ity ebhiḥ saha guhyābhiṣekaṃ labdhvaibhiḥ śāstāraṃ guruṃ stūyāt| śauśiryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca| indrāyudham ivākāśe kāyaṃ darśitavān asi|| 3.2 nāmayo nāśuciḥ kāye kṣuttṛṣāsambhavo na ca| tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā|| 3.3 dakacandravad agrāhya sarvadharmeṣv aniśrita| anahaṃkāra nirmoha nirālamba namo 'stu te|| 3.4 sadā samāhitaś cāsi gacchaṃs tiṣṭhan svapaṃs tathā| īryapatheṣu sarveṣu nirālamba namo 'stu te|| 3.5 vikurvasi mahā{}ṛddhyā māyopamasamādhinā| nirnānātvaṃ samāpanna nirālamba namo 'stu te|| 3.6 evaṃ vajraguruṃ sadbhūtaguṇena saṃstutya śravaṇārtham adhyeṣayed anayā gāthayā| sarvajña jñānasaṃdoha bhavacakraviśodhaka| adya vyākhyānaratnena prasādaṃ kuru me vibho|| 3.7 tvatpādapaṅkajaṃ muktvā nāsty anyac charaṇaṃ vibho| tasmāt prasīda buddhāgra jagadvīra mahāmune|| 3.8 evaṃ śrutvā tu tadvākyam adhyeṣaṇaviśāradam| śiṣye kāruṇyam utpādya svādhiṣṭhānam athārabhet|| 3.9 svādhiṣṭhānakramo nāma saṃvṛteḥ satyadarśanam| gurupādaprasādena labhyate tac ca nānyathā|| 3.10 svādhiṣṭhānakramo yena sādhakena na labhyate| sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ|| 3.11 svādhiṣṭhānakramaṃ labdhvā sarvabuddhamayaḥ prabhuḥ| janmanīhaiva buddhatvaṃ niḥsaṃdehaṃ prapadyate|| 3.12 svādhiṣṭhānasamādhiś ca prabhāsvarapadaṃ tathā| satyadvayam iti khyātaṃ phalahetuviśeṣataḥ|| 3.13 svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram| tasmād vajraguruḥ pūrvaṃ svādhiṣṭhānaṃ pradarśayet|| 3.14 asvatantraṃ jagatsarvaṃ svatantraṃ naiva jāyate| hetuḥ prabhāsvaraṃ tasya sarvaśūnyaṃ prabhāsvaram|| 3.15 yena cittena bālāś ca saṃsāre bandhanaṃ gatāḥ| yoginas tena cittena sugatānāṃ gatiṃ gatāḥ|| 3.16 na cātrotpadyate kaścin maraṇaṃ nāpi kasyacit| saṃsāra eva jñātavyaś cittarūpākṛtisthitaḥ|| 3.17 vāyuyogād vinā cittasvarūpaṃ naiva gṛhyate| cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ|| 3.18 tad eva vāyusaṃyuktaṃ vijñānatritayaṃ punaḥ| jāyate yogināṃ mūrtir māyādehas tad ucyate|| 3.19 tasmād eva jagat sarvaṃ māyopamam ihocyate| māyopamasamādhisthaḥ sarvaṃ paśyati tādṛśam|| 3.20 rūpaṃ ca vedanā caiva saṃjñā saṃskāra eva ca| vijñānaṃ pañcamaṃ caiva catvāro dhātavas tathā|| 3.21 akṣāṇi viṣayāś caiva jñānapañcakam eva ca| adhyātmabāhyato bhinnaṃ sarvaṃ māyaiva nānyathā|| 3.22 darpaṇapratibimbena māyādehaṃ ca lakṣayet| varṇān indrāyudhenaiva vyāpitvam udakendunā|| 3.23 darpaṇe vimale vyaktaṃ dṛśyate pratibimbavat| bhāvābhāvavinirmukto vajrasattvaḥ sucitritaḥ|| 3.24 sarvākāravaropetaḥ asecanakavigrahaḥ| darśayet taṃ suśiṣyāya svādhiṣṭhānaṃ tad ucyate|| 3.25 iyam eva hi saṃlakṣyā māyā nirdoṣalakṣaṇā| māyaiva saṃvṛteḥ satyaṃ kāyaḥ sāmbhogikaś ca saḥ|| 3.26 saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi| vajrasattvaḥ svayaṃ tasmāt svasya pūjāṃ pravartayet|| 3.27 ātmā vai sarvabuddhatvaṃ sarvasauritvam eva ca| tasmāt sarvaprayatnena hy ātmānaṃ pūjayet sadā|| 3.28 mantramudrāprayogaṃ ca maṇḍalādivikalpanam| balihomakriyāṃ sarvāṃ kuryān māyopamāṃ sadā|| 3.29 śāntikaṃ pauṣṭikaṃ cāpi tathā vaśyābhicārukam| ākarṣaṇādi yat sarvaṃ kuryād indrāyudhopamam|| 3.30 śṛṅgārādyupabhogaṃ ca gītavādyādisevanam| kalāsu ca pravṛttiṃ ca kuryād udakacandravat|| 3.31 rūpe śabde tathā gandhe rase spraṣṭavya eva ca| cakṣurādipravṛttiṃ ca māyāvad upalakṣayet|| 3.32 bahunātra kim uktena vajrayāne tu tattvataḥ| yad yad ālambayedyogī tat tan māyaiva kalpayet|| 3.33 darpaṇapratibimbaṃ ca svapnaṃ māyāṃ ca budbudam| indrajālaṃ ca sādṛśyaṃ yaḥ paśyet sa prabhuḥ smṛtaḥ|| 3.34 dṛśyate spṛśyate caiva yathā māyā jagat sadā| na copalambhaḥ saṃvṛtyā māyāvat parikīrtitaḥ|| 35 iti| yad yad indriyamārgatvaṃ yāyāt tat tat svabhāvataḥ| asamāhitayogena sarvaṃ buddhamayaṃ vahet|| 3.36 sarvatra sarvataḥ sarvaṃ sarvathā sarvadā svayam| sarvabuddhamayaṃ siddhaṃ svam ātmānaṃ sa paśyati|| 3.37 gacchaṃs tiṣṭhan mahāsattvaḥ sarvasaukhyamayaḥ prabhuḥ| vihārāhārapānādīn ākāśāl labhate kṣaṇāt|| 3.38 bhaveyur bhavacchetāraḥ śāstāraḥ pravare jane| pūjyante sasuraiḥ sarvaiḥ praṇipatya muhur muhuḥ|| 3.39 yathā śāstari sambuddhe lokayātrā hitaiṣiṇi| evam eva mahāyogī viśvajñānārthasaṃgrahāt|| 3.40 nāsti kiṃcid asādhyaṃ vai vajrasattvena lakṣitam| svayaṃ pratyanusidhyanti sarvamudrā mahāsukhāḥ|| 3.41 kleśāḥ karmapathā dehaḥ kartāraś ca phalaṃ ca vai| marīcisvapnasaṃkāśā gandharvanagaropamāḥ|| 3.42 imaṃ samādhim ajñātvā saṃvṛtāv upalambhataḥ| jāyante vividhā rogās teṣāṃ māyā bhiṣagjitam|| 3.43 svādhiṣṭhānopadeśas tu yena nāsādyate guroḥ| śāśvatocchedam ālambya sa vaivartī bhavet punaḥ|| 3.44 sarvapūjāṃ parityajya gurupūjāṃ samārabhet| tena tuṣṭena tal labhyaṃ sarvajñajñānam uttamam|| 3.45 kiṃ tena na kṛtaṃ puṇyaṃ kiṃ vā nopāsitaṃ tapaḥ| anuttarakṛdācāryavajrasattvaprapūjanāt|| 3.46 yad yad iṣṭataraṃ kiṃcid viśiṣṭataram eva vā| tat tad dhi gurave deyaṃ tad evākṣayam icchatā|| 3.47 ācāryo harate pāpam ācāryo harate bhayam| ācāryas tārayet pāraṃ duḥkhārṇavamahābhayāt|| 3.48 yo 'haṃkāramalāliptaḥ sadbhūtakramadūṣakaḥ| sāvajñas tattvadharmeṣu tasya tattvaṃ na darśayet|| 3.49 satyavāg gurubhaktaś ca viviktaś caikasaṃdhikaḥ| samayācārarakṣī ca kramaṃ tasya pradarśayet|| 3.50 svādhiṣṭhānakramas tṛtīyaḥ samāptaḥ|| kṛtiriyamācāryanāgārjunapādānām|| granthapramāṇam asya ṣaṭpañcāśat|| vajrasattvaṃ namaskṛtya sarvaśūnyopadeśakam| caturtho hy abhisambodhikramo 'yaṃ vakṣyate mayā|| 4.1 asau svayambhūr bhagavān eka evādhidaivataḥ| upadeśapradānāt tu vajrācāryo 'dhikas tataḥ|| 4.2 tatsamārādhanaṃ kṛtvā varṣaṃ māsam athāpi vā| tasmai tuṣṭāya gurave pūjāṃ kuryāt tu śaktitaḥ|| 4.3 yathāsambhavato mudrāṃ nivedyāsmai suśikṣitām| gaṇamaṇḍalamadhye tu kuryāt pūjāṃ yathāvidhi|| 4.4 tatas tuṣṭo mahāyogī pañcakāmopabhogataḥ| ālokasyodayaṃ kuryāt samāpattividhānataḥ|| 4.5 kalaśādau susaṃsthāpya bodhicittaṃ prayatnataḥ| ardharātre cābhiṣiñcet suśiṣyaṃ guruḥ|| 4.6 abhiṣekaṃ tu samprāpya pratyūṣasamaye punaḥ| sampūjyārādhayet stotrair guruṃ śiṣyaḥ kṛtāñjaliḥ|| 4.7 traidhātukavinirmukta ākāśasamatāṃ gataḥ| nopalipyasi kāmeṣu nirālamba namo 'stu te|| 4.8 aniḥśrito 'si skandheṣu dhātuṣvāyataneṣu ca| viparyāsavinirmukta nirālamba namo 'stu te|| 4.9 avikalpitasaṃkalpa apratiṣṭhitamānasa| acintyamanasikāra nirālamba namo 'stu te|| 4.10 anālayaṃ yathākāśaṃ niḥprapañcaṃ nirañjanam| ākāśasamacitto 'si nirālamba namo 'stu te|| 4.11 draṣṭukāmo 'bhisambodhiṃ sarvaśūnyasvabhāvikām| stutvā kṛtāñjaliḥ śiṣyo guruṃ saṃcodayet punaḥ|| 4.12 prayaccha me mahānātha abhisambodhidarśanam| karmajanmavinirmuktam ābhāsatrayavarjitam|| 4.13 prayaccha me mahācārya vajrajñānam anuttaram| sarvabuddhamahājñānaṃ sarvatāthāgatālayam|| 4.14 prayaccha me mahāvajra kāyavākcittaśodhanam| anādinidhanaṃ śāntaṃ sarvakleśaviśodhanam|| 4.15 evam ārādhito yogī sadbhūtaguṇakīrtanaiḥ| śiṣye kāruṇyam utpādya kramam evam athārabhet|| 4.16 āloko rātribhāgaḥ sphuṭaravikiraṇaiḥ syād divālokabhāsaḥ saṃdhyālokopalabdhiḥ prakṛtibhir asakṛd yujyate svābhir etat| no rātrir nāpi saṃdhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ sa syād bodhikṣaṇo 'yaṃ varagurukathito yoginām eva gamyaḥ|| 4.17 naiśaṃ dhvāntaṃ vinaṣṭaṃ vyapagatam akhilaṃ sāṃdhyatejas tu yasmin bhāsvan nodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim| śiṣyāyācāryamukhyo vinihitatimiro bāhyasambodhidṛṣṭyā prāpnoty adhyātmasaukhyaṃ vyapagatakaluṣaṃ buddhabodhiṃ kṣaṇena|| 4.18 anādibhūtaṃ tv atha vādibhūtam amadhyabhūtaṃ tv atha madhyabhūtam| anantabhūtaṃ tv atha vāntabhūtaṃ tat sarvaśūnyaṃ pravadanti santaḥ|| 4.19 gamanāgamanaṃ ca yatra nāsti kṣayavṛddhī na na cāpy abhāvabhāvau| ativismayarūpy avismayaṃ sthitiman nāpi na cātigatvaram|| 4.20 yad astināstivyavahāramuktaṃ na puṇyarūpaṃ na ca pāparūpam| na puṇyapāpātmakam agrabhūtaṃ tat sarvaśūnyaṃ pravadanti buddhāḥ|| 4.21 evaṃvidhaṃ tattvam avāpya yogī carācarātmā jagadekabandhuḥ| yaḥ paryaṭej jñānamayo nṛsiṃhaḥ kṛtsnaṃ jagat so 'vyayakāyalābhī|| 4.22 sa jihmakāyo 'py avijihmakāyaḥ so 'nāsano 'py āsanabandhadhīraḥ| sa mīlitākṣo 'pi vibuddhanetraḥ samāhitaḥ sann asamāhito 'sau|| 4.23 sa vāgyato vādasamanvito 'pi bhogānvitaḥ so 'pi virūpavṛttiḥ| sa lokanāthaḥ parabhṛtyabhūto yas tattvavit kṣīṇasamastadoṣaḥ|| 4.24 prāptopadeśakaḥ śiṣyo dvidhā yogam athābhyaset| piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ|| 4.25 śirasaḥ pādato vāpi yāvad dhṛdayam āgataḥ| bhūtakoṭiṃ viśed yogī piṇḍagrāha iti smṛtaḥ|| 4.26 sthāvaraṃ jaṅgamaṃ caiva pūrvaṃ kṛtvā prabhāsvaram| paścāt kuryāt tathātmānam anubhedakramo hy ayam|| 4.27 śvāsavāto yathādarśe layaṃ gacchati sarvataḥ| bhūtakoṭiṃ tathā yogī praviśec ca muhur muhuḥ|| 4.28 gacchaṃs tiṣṭhan svapan bhuñjann unmiṣan nimiṣan hasan| anena dhyānayogena sadā tiṣṭhati tattvavit|| 4.29 sattvārtho 'pi kadācit syāt tattatsārūpyaraśminā| vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu|| 4.30 yathā nadījalāt svacchān mīna utpatati drutam| sarvaśūnyāt tathā svacchān māyājālam udīryate|| 4.31 pañcabuddhakulāyattā mahāmudrādikalpanā| pañcaraśmisamucchrāyā gagane śakracāpavat|| 4.32 mudrābandhaṃ prakuryād vā mantraṃ vāpi japed yadi| sarvam anyat prakuryāc ca sarvaśūnyapade sthitaḥ|| 4.33 sarvabhuk sarvapaś caiva sarvavandī ca sarvagaḥ| sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati|| 4.34 prāptopadeśaḥ subhagaḥ suśiṣyo bodhau hi cittaṃ paramārthanāma| guroḥ sakāśāt punar ādadīta kṛtāñjalir dhāritapuṣpahastaḥ|| 4.35 tatas tu gurave dadyād dakṣiṇāṃ tv anurūpataḥ| ratnaṃ gṛhaṃ vā hastyaśvaṃ grāmaṃ vā śayanāsanam|| 4.36 dāsaṃ dāsīṃ priyāṃ bhāryāṃ putrīṃ vāpy ativallabhām| ātmānaṃ cāpi yo dadyāt kim anyad avaśiṣyate|| 4.37 prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ svacchaṃ śuddhaṃ susūkṣmaṃ paramaśivamayaṃ buddhanirvāṇadhātum| nirdvandvaṃ nirvikalpaṃ satatasukhamayaṃ bhāvayet tattvayogī puṇyāpuṇyād vimuktaḥ svayam iha bhagavāñ jāyate vajrasattvaḥ|| 4.38 paramarahasyasukhābhisambodhikramacaturthaḥ|| kṛtir iyam ācāryanāgārjunapādānām|| granthapramāṇam asya ślokāścatvāriṃśat|| Yuganaddhakrama phalahetvātmakaṃ nāthaṃ sarvadvandvavivarjitam| praṇamya likhyate samyag yuganaddhakramottamaḥ|| 5.1 saṃsāro nirvṛtiś caiva kalpanādvayavarjanāt| ekībhāvo bhaved yatra yuganaddhaṃ tad ucyate|| 5.2 saṃkleśaṃ vyavadānaṃ ca jñātvā tu paramārthataḥ| ekībhāvaṃ tu yo vetti sa vetti yuganaddhakam|| 5.3 sākārabhāvasaṃkalpaṃ nirākāratvakalpanām| ekīkṛtya cared yogī sa vetti yuganaddhakam|| 5.4 grāhyaṃ ca grāhakaṃ ceti dvidhā buddhir na vidyate| abhinnatā bhaved yatra tad āha yuganaddhakam|| 5.5 śāśvatocchedabuddhī tu yaḥ prahāya pravartate| yuganaddhakramākhyaṃ vai tattvaṃ vetti sa paṇḍitaḥ|| 5.6 prajñākaruṇayor aikyaṃ jñātvā yatra pravartate| yuganaddha iti khyātaḥ kramo 'yaṃ buddhagocaraḥ|| 5.7 prajñopāyasamāpattyā jñātvā sarvaṃ samāsataḥ| yatra sthito mahāyogī tad bhaved yuganaddhakam|| 5.8 yatra sopādhiśeṣaṃ ca tathānupadhiśeṣakam| ity evaṃkalpanā nāsti tat tad dhi yuganaddhakam|| 5.9 yatra pudgalanairātmyaṃ dharmanairātmyam ity api| kalpanāyā viviktatvaṃ yuganaddhasya lakṣaṇam|| 5.10 jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvarau| tayor eva samājaṃ yad yuganaddhakramo hy ayam|| 5.11 piṇḍagrāhānubhedābhyāṃ praveśas tathatālaye| utthānaṃ ca tato yatra samaṃ tad yuganaddhakam|| 5.12 saṃvṛtiṃ paramārthaṃ ca pṛthag jñātvā vibhāgataḥ| saṃmīlanaṃ bhaved yatra yuganaddhaṃ tad ucyate|| 5.13 tathatālambanaṃ naiva vyutthānaṃ yatra naiva hi| yuganaddhaṃ bhavet tac ca yogināṃ padam avyayam|| 5.14 suptaḥ prabuddha ity etad avasthādvayavarjitam| yuganaddhaṃ vadec chāstā svāpabodhavivarjitam|| 5.15 samādhānāsamādhānaṃ yasya nāsty eva sarvathā| yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ|| 5.16 asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ| vicared icchayā yogī yuganaddhakrame sthitaḥ|| 5.17 rāgārāgavinirmuktaḥ paramānandamūrtimān| āsaṃsāraṃ sthitiṃ kuryād yuganaddhavibhāvakaḥ|| 5.18 kāryaṃ ca kāraṇaṃ caiva kṛtvābhinnaṃ svabhāvataḥ| yā sthitir yogināṃ buddhā yuganaddhaṃ vadanti tat|| 5.19 utpattikrama eko 'yam utpannakrama ity api| ekatvaṃ tu dvayor yatra yuganaddhaṃ tad ucyate|| 5.20 devatā pariśuddheyam aśuddheyaṃ bhaved iti| iti yā kalpanābhinnā yatra tad yuganaddhakam|| 5.21 rūpīti cāpy arūpīti kalpanādvayavarjanāt| yaḥ sthātuṃ vetti yogīndraḥ sa prāpto yuganaddhakam|| 5.22 evaṃ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ| ucyate sa hi sarvajñas tattvadarśī ca viśvadhṛk|| 5.23 māyājālābhisambuddhaḥ saṃsārārṇavapāragaḥ| kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ|| 5.24 etad evādvayajñānam apratiṣṭhitanirvṛtiḥ| buddhatvaṃ vajrasattvatvaṃ sarvaiśvaryaṃ tathaiva ca|| 5.25 vajropamasamādhis tu niṣpannakrama eva ca| māyopamasamādhiś cāpy advayaṃ tac ca kathyate|| 5.26 anutpādādayaḥ śabdā advayajñānasūcakāḥ| asyaiva vācakāḥ sarve nānyat tatrābhidhīyate|| 5.27 mahāmudrātmikāṃ siddhiṃ sadasatpakṣavarjitām| anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ|| 5.28 ghaṭamāno mahāyogī yuganaddhapade sthitaḥ| bhāvayed yuganaddhaṃ tu caryāṃ cāpi tadadvayām|| 5.29 yathātmani tathā śatrau yathā bhāryā tathātmajā| yathā mātā tathā veśyā yathā ḍombī tathā dvijā|| 5.30 yathā vastraṃ tathā carma yathā ratnaṃ tathā tuṣam| yathā mūtraṃ tathā madyaṃ yathā bhaktaṃ tathā śakṛt|| 5.31 yathā sugandhi karpūraṃ tathā gandham amedhyajam| yathā stutikaraṃ vākyaṃ tathā vākyaṃ jugupsitam|| 5.32 yathā rudras tathā vajrī yathā rātris tathā divā| yathā svapnaṃ tathā dṛṣṭaṃ yathā naṣṭaṃ tathā sthitam|| 5.33 yathā saukhyaṃ tathā duḥkhaṃ yathā duṣṭas tathā sutaḥ| yathāvīcis tathā svargas tathā tu puṇyapāpayoḥ|| 5.34 evaṃ jñātvā carej jñānī nirviśaṅkas tu sarvakṛt| pracchannavratam āsādya sidhyante sarvasampadaḥ|| 5.35 prakāśya puṇyaṃ yat prāptaṃ pañcakramam anuttaram| anena krīḍatāṃ loko yuganaddhasamādhinā|| 5.36 iti yuganaddhakramaḥ|| kṛtir iyam ācāryanāgārjunapādānām|| granthapramāṇam asya ślokāḥ pañcatriṃśat|| pañcakramaḥ samāptaḥ||