Title: Abhiṣekanirukti Author: Sujayaśrīgupta Place of origin: India Date: ~11th century CE Name: AbhiNir.txt Category: Bauddha References: A version of this edition by Harunaga Isaacson has been included (with attribution to Isaacson) as an appendix in Isabelle Onians, “Tantric Buddhist Apologetics or Antinomianism as a Norm”, D.Phil. dissertation, Oxford, 2001, pp. 351–368. Copyright: © H. Isaacson 2008 Notes: Slightly edited transcription from Royal Asiatic Soc. London MS Hodgson 35 (L), f. 40r3‒45r4; some variants from two incomplete manuscripts, NGMPP A 48/7 (N1) and NGMPP B 30/36 (N3), have been taken into account. Input: H. Isaacson Conversion: I. Sinclair Released: June 26, 2008 Revision: 1.0 Distributor: Centre for Tantric Studies (tantric-studies.org) %% abhiṣekaniruktiḥ kāyadvayāśrayaṃ vyāpi dharmakāyaṃ mahāsukham| nityaṃ vajradharaṃ natvābhiṣekārtho nirucyate|| 1 vṛttyudārasukhaṃ sādhyam idānīntanam eva ca| manyante tan na yuktaṃ tu sekānantaramuktitaḥ|| 2 vṛttyudāraṃ parādhīnaṃ kathaṃ svarasato bhavet| sāpāyaṃ ca kathaṃ sādhyaṃ yuktaṃ muktivināśataḥ|| 3 tasmād anāsravaṃ sādhyam anapāyam anuttaram| sukham ākāśasaṃkāśaṃ jagadarthakriyākṣamam|| 4 sa eva tāyināṃ kāyo dharmakāya iti smṛtaḥ| tadāśrayau punaḥ kāyau bhoganirmāṇalakṣaṇau|| 5 sādhyau tāv api vīrāṇāṃ mahāyāne niruttare| svaparārthaprasiddhyartham anyathā tadayogataḥ|| 6 sādhyo bhāvanayā tatra kāyaḥ pāramitānaye| prakāśaikaraso ’cintyo dharmākhyo ’sau mahāmuneḥ|| 7 prajñāpāramitāmārgabhāvanābalataḥ sphuṭam| labhyate tatpradhānaṃ ca dvayaṃ dānādikarmataḥ|| 8 iha kāyatrayaṃ sādhyam evaṃ pāramitākramaiḥ| dānaśīlakṣamāvīryadhyānaprajñādināmakaiḥ|| 9 yogatantreṣu tat sādhyaṃ devatākāramudrayā| nāyakair māṇḍaleyaiś ca spharaṇāharaṇair api|| 10 kvacin mahāsukhācintyabhāvanābalataḥ punaḥ| sādhyo dvayāśrayaḥ kāyaḥ sahajākhyaḥ samāsataḥ|| 11 sarveṣām eva dharmāṇāṃ tattvād udbhavabhāvanaiḥ| kāyakarmādibhiś cāpi tanmayatvena kalpitaiḥ|| 12 dvitīyākārasaṃkhyātaiḥ puṇyasambhārahetubhiḥ| sahajākhye mahāyoge sādhyaṃ kāyadvayaṃ tathā|| 13 tasmāt sarveṣu tantreṣu saṃketena ca mudrayā| sārūpyeṇāpi saṃlakṣyo dharmakāyo ’bhiṣekataḥ|| 14 prādhānyāt tu sa evaiko lakṣya ity apare viduḥ| sasādhanaḥ sa evātra lakṣya ity apare sthitāḥ|| 15 saṃvibhajyātra saṃlakṣyās trayaḥ kāyās tu mudrayā| iti prajñābhiṣeke ’nye pravadanti manīṣiṇaḥ|| 16 tatra prathamapakṣe ’yam abhiprāyaḥ‒mahāsukhamayam acintyaṃ sambhoganirmāṇakāyāśrayabhūtaṃ cintāmaṇir ivāśeṣajagadarthakriyākāri kṣīṇasarvasāṃkleśikavāsanābījaṃ suviśuddhasarvabuddhaguṇa vāsanānilayam ālayaparāvṛttilakṣaṇaṃ pradhānaṃ dharmakāyākhyaṃ phalaṃ suviśuddhadharmadhāturūpaṃ yogatantreṣu bhāvanāsādhyaṃ na cājñātaṃ bhāvayituṃ śakyam| na ca samprati tadālambanajñānam asti, tatprāptau bhāvanāyā vaiyarthyaprasaṅgāt| na ca lokottaramārgādhīnasya ca tadasaṃmukhībhāve bhāvo yuktaḥ| tasmāt tadbhāvanayā sarvatathāgatādhiṣṭhitamudrālakṣaṇayāvikalpamahāsukhamātrapratibhāsatayā tattvasādṛśyāt tad evedam iti uttarakālaṃ tattvādhimokṣabalāc ca tantroktalakṣaṇamudrāsaṃyoge gurūpadeśato bodhicittamaṇimadhyasthitibahirnirgamayor antarāle yad upalabhyate sarvānyopalambhapratyanīkabhūtam advayābhāsaṃ mahāsukhākāraṃ jñānaṃ tad dṛṣṭāntabhūtaṃ draṣṭavyam| tadvedane ca sārūpyāt tadadhyavasāyato dārṣṭāntikam api paramārthajñānaṃ dṛṣṭāntenānena sūpalakṣitaṃ mumukṣūṇāṃ paramārthajñānābhilāṣiṇāṃ bhavati| tasmiṃś ca paramārthajñāne gurūpadeśato niścita utpattyutpannakramadevatāyoge sahajayoge khadhātubhāvanāyāṃ ca tad eva lakṣitaṃ paramatattvaṃ sādaranirantaraṃ samayasahitaṃ bhāvyate| tadbhāvanāpariniṣpattau ca devatādyākārabhāvanābalāt samayamāhātmyāc ca sukhataram āśutaraṃ ca kāyatrayaṃ labhyata iti prajñājñānābhiṣekākāle prādhānyād dharmakāya evaikaḥ kāyadvayāśrayo lakṣyata iti prathamapakṣavādino manyante|| dvitīyapakṣe punar ayam abhiprāyaḥ‒yady api mahāsukham anāsravam anapāyi sādhyaṃ tathāpi na tat sādhanam antareṇa śakyasādhanam| atas tadvat tatsādhanam api jñeyam| tac ca tasya sādhanaṃ laukikalokottarasambhāradarśanabhāvanāmārgasvabhāvaṃ yathāsamayaṃ sarvatathāgatair devatādyākāramudritaṃ jñānaṃ yogatantre| tad api prajñājñānābhiṣeke tattvalakṣaṇajñānotpattinimittatayārambhataḥ prabhṛti yathotpatti saṃlakṣaṇīyam iti| tatra śrīsamājādau tāvat saṃkṣepeṇa tantroktalakṣaṇāyāḥ sādhakapriyāyā mudrāyā yad rūpadarśanaṃ kaṭhinastanādisparśanaṃ sānurāgarutākarṇanam adhararasāsvādanaṃ gātragatamṛganābhigandhāghrāṇaṃ teṣāṃ camāyopamatayā saṃkalanaṃ tatsahajā ca prītis tad vairocanāditathāgatarūpavajrādivajrādhipatisvabhāvaṃ sambhāramārgasaṃgṛhītam ārambhata eva lakṣaṇīyam| yat tasyā eva mudrāyā gāḍhāśleṣeṇa svīkaraṇaṃ yac ca kucādikāṭhinyaṃ pṛthivīsvabhāvaṃ sparśajñānālambanabhūtaṃ svapratibhāsamātratayā bahirarthānupalambho ’nyatra cāpracāraś cetasas tathāvidhajñānasahajā ca yā prītiḥ sa bhagavān vairocano locanā moho bhogavyavasthāyāṃ moharatir mohavajraś copāyavyavasthāyāṃ ca sevālakṣaṇaṃ prathamam aṅgaṃ nirvedhabhāgīyasaṃgṛhītaṃ tadanantaraṃ lakṣaṇīyam| tad uktam‒ sādhyasādhanasaṃyogaṃ yat tat seveti bhaṇyate|| (GuSaTa 18.176ab) atrottaratra ca vyāpāre vairocanādīnāṃ sarvatathāgatasaṃgrahabhūtānāṃ mohavajrādīnāṃ ca bodhisattvānāṃ moharatyādīnāṃ ca devīnāṃ vijñābhyāṃ guruśiṣyābhyāṃ yathopadeśataḥ spharaṇasaṃharaṇādikaṃ kāryam iti | tatas tasyā eva dharmadhātumudrāyāḥ kamalasya kāyavākcittaśūnyatayā tryasrasyāntaḥśuṣirasya coparyupari bhūmiviśuddhitayopari viśālasyālambanabhūtasuviśuddhadharmadhātusvabhāvasyābhedyasamyagjñānasvabhāvatayā ghananibiḍadaṇḍāyamānenākāśasamaśūnyatāvalambanatayordhvamukhena vajreṇa yad advayīkaraṇam adṛṣṭasya dharmadhātor darśanam anāsravadarśanamārgasvabhāvaṃ sarvatragadharmadhātuprativedhalakṣaṇaṃ tan mudrayā jñeyam| tatra ca yad vajrapadmayor advayīkaraṇajñānaṃ yac ca tayor bhede viyogātmake vaimukhyaṃ yā ca tadālambanabhūtābdhātusvabhāvā klinnatā yā ca tatsahajā prītiḥ sa bhagavān akṣobhyo dveṣo māmakī bhogavyavasthāyāṃ dveṣaratir dveṣavajraś ca upāyavyavasthāyāṃ dvitīyam aṅgam upasādhanam anantaraṃ lakṣaṇīyam| tad uktam‒ vajrapadmasamāyogam upasādhanam iṣyate| (GuSaTa 18.176cd) tasyā eva dharmadhātumudrāyā vipulakamalasya dharmadhāturūpasyāntaḥpraveśaniḥkāśavatā vajreṇa samyagjñānasvabhāvena punaḥ punar ekāntāsaktena sarvākāraṃ yat pratyavekṣaṇaṃ bahulīkaraṇalakṣaṇam anāsravabhāvanāmārgasvabhāvaṃ tan mudrayā veditavyam| tatra ca yat padmāntargharṣaṇasaktijñānaṃ yā ca tadālambanabhūtā gharṣaṇavaśād uṣṇatā tejodhātusvabhāvā yā ca tatsahajā prītiḥ sa bhagavān amitābho rāgaḥ pāṇḍarā bhogavyavasthāyāṃ rāgaratī rāgavajraś ca| upāyavyavasthāyāṃ sādhanākhyaṃ tṛtīyam aṅgam anantaraṃ lakṣaṇīyam| tad uktam‒ sādhanaṃ cālanaṃ proktaṃ hūṃphaṭkārasamanvitam| (GuSaTa 18.177ab) iti|| tasyām eva cāvasthāyāṃ sarvatathāgatatatprajñāsvabhāvayoḥ prajñopāyayor atyantāsaktijanitābhiyojyābhiyoktṛtvābhimānena sadṛśasuratasukhasaṃvedanena yā cittonnatir harṣaś ca sa bhagavān ratnasambhavo māno mado viśeṣamārgasaṃgṛhīto mudrayā veditavyaḥ| sa ca caitasikatvena rāgasāmānyena ca rāgavajra evāntarbhāvanīya iti nāsau pṛthak sādhanāṅgam iti| tad anu ca prajñopāyayor advayapratibhāsayor atyantabhāvanayodbhūtaparamānandayoḥ samarasībhūtamoha- dveṣarāgapracārayor viśuddhadharmadhātvālambanaṃ paramasuratavyāpārajñānaṃ sādhyābhimukhakarmalakṣaṇaṃ yat tan niṣṭhāmārgasaṃgṛhītaṃ tan mudrayā veditavyam| tatra ca yo vajramaṇināḍyāṃ bodhicittasya mahāsukhasahajasya prerako vāyudhātuś caladbodhicittasparśālambanaṃ ca yaj jñānaṃ sakalasurataśāstravihitavyāpārāṇām apravartakaṃ samyagjñānātmano vajrasyaiva sādhyābhimukhe karmaṇi pratītya prerakam anantaram eva phalābhinirvartakam| yac ca rāgadveṣamohādīnāṃ samarasaṃ svarūpavedanam antaḥsparśānubhavalakṣaṇaṃ paramānandasvabhāvaṃ yā ca tatsahajā prītiḥ sa yathāyogaṃ bhagavān amoghasiddhir īrṣyā kāmaḥ samayatārā| bhogavyavasthāyāṃ samayavajro vajraratiś ca| upāyavyavasthāyāṃ śamitarāgadveṣamohapracāratayātibahalatarasukhayogitayā phalāvyabhicāritayā ca mahāsādhanākhyaṃ caturtham aṅgaṃ tadanantaraṃ lakṣaṇīyam| tad uktam‒ svabhāvaṃ svasukhaṃ śāntaṃ mahāsādhanam ucyate|| (GuSaTa 18.177cd) iti| etasyām eva prajñābhiṣekakāle caturbhogavyavasthāyāṃ samāhitena manasā mohadveṣarāgādīnāṃ samudācaradvṛttīnām ekarasībhūtānāṃ ca tadvāsanālakṣaṇānāṃ yathāyogam antarāntarā tadviśuddhalakṣaṇaṃ tatkṣayajñānaṃ sakalakleśajñeyādyāvaraṇakṣayalakṣaṇaṃ tantramudrayā yamāntakaprajñāntakapadmāntakavighnāntakarūpam iha lakṣaṇīyam| tatra mohakṣayajñānaṃ yamāntakaḥ| dveṣakṣayajñānaṃ prajñāntakaḥ| rāgakṣayajñānaṃ padmāntakaḥ| sarvāvaraṇakṣayajñānaṃ vighnāntako dharmakāyaphalaprāptivighnanivāraṇāt| tad uktam‒ mohaṃ mohopabhogena kṣayamoho yamāntakṛt| (GuSaTa 18.58ab) ity ārabhya yāvat sarvāvaraṇakṣayajñānaṃ vighnāntakṛd iti smṛtam| (GuSaTa 18.61cd) iti|| tad evaṃ mohadveṣarāgādīnāṃ tadvāsanānāṃ ca pratipakṣabhūtānāṃ sambhāradarśanabhāvanāmārgasaṃgṛhītānām adhimukticaryāśuddhyādhyāśayikavaipākikasarvāvaraṇavarjitabhūmigatānāṃ suviśuddhadharmadhātujñānaprāptinimittānāṃ śrīsamājādau sevopasādhanasādhanamahāsādhanalakṣaṇānāṃ prajñābhiṣeke yathāyogaṃ parirambhaprativedhavicāraṇājñānodayamudrayā sarvatathāgatair mudritānāṃ mahāsukhaikarasasya mahāvajradharasya dṛṣṭāntabhūtasya dārṣṭāntikasya ca saṃlakṣaṇaprāpti nimittabhūtānāṃ taddhetutayā caturṇāṃ sādhanānāṃ saṃlakṣaṇam iha veditavyam| tad anu kleśajñeyāvaraṇaviśuddheḥ sarvakarma viśuddhyati| viśuddhatvāc ca karmaṇo viśuddhaṃ phalam avāpyate| tad uktam‒ kleśavajrāvṛte śuddhe sarvaṃ karma viśuddhyati| sarvakarmaviśuddhyatvād viśuddhaṃ karmajaṃ phalam|| (GuSaTa 18.62) iti| ato dharmakāyalakṣaṇaṃ sādhyaṃ nirāvaraṇam anāsravam anapāyaṃ mahāsukham advayaṃ suviśuddhadharmadhātutajjñānarūpam| ādarśasamatāpratyavekṣaṇājñānātmakasambhogakāyāśrayaṃ kṛtyānuṣṭhānajñānātmakanirmāṇakāyaprabhavaṃ sarvabuddhānām upeyam iti tatsādhanam iha mantranaye dṛṣṭāntamudrayā lakṣaṇīyam| ataḥ sādhanalakṣaṇānantaraṃ mudrāvarāṅgasaṅge vajramaṇiśikharagataṃ bodhicittam upadeśena padmavaraṭake vajramaṇipīḍanād vāyuvijayābhyāsāt phaṭkārādimantreṇa vā saṃdhārya yathāśakti tatsahajam avicchinnam akalpaṃ pratyastamitasarvendriyavṛtti mahāsukhamātrapratibhāsaṃ suviśuddhadharmadhātutajjñānarūpadharmakāyasamupalakṣakam advayājalpasukhamātrapratibhāsatayā sarvatathāgatair ekavākyena tathā samitatvād upeyamahāvajradharadṛṣṭāntabhūtaṃ dṛṣṭāntadārṣṭāntikayor abhedādhimokṣeṇa tattvarūpeṇa tad evedam iti samāhitena cetasā tatra samyak saṃlakṣaṇīyaṃ saṃlakṣya sthirīkṛtya yathābhisamayaṃ devatākārayoge yathāsamayaṃ hṛccandrahūṃkārādike sahajayoge khavajrabhāvanāyāṃ ca sādaranirantaradīrghakālaṃ samayācāraṃ yathopadeśato bhāvanīyam| tathāśutaraṃ sukhataraṃ ca tad bhāvyamānaṃ prāpyata iti dvitīyapakṣavādino manyante|| || tṛtīyapakṣe tv ayam abhiprāyaḥ| sasādhanam asādhanaṃ vā na dharmakāyamātraṃ lakṣyam, tāvanmātrasya mahāyāne ’sādhyatvāt, tāvanmātreṇa parārthāyogāt| kiṃ tarhi‒aparam api kāyadvayaṃ jñānacatuṣṭayasaṃgṛhītaṃ sādhyam| tathā hi pāramitānaye dharmadhātuviśuddhis tadantarbhūtaṃ ca dharmadhātujñānaṃ dharmakāyākhyaṃ pradhānaṃ sādhyam| tadāśrayaṃ ca sarvākārasarvārthapratibimbasvarūpam ādarśajñānam| sarvabuddhasamatāvabodhanaṃ samatājñānam| sarvākārādhigatasya ca sarvārthasya tathaiva paricchedakaṃ pratyavekṣaṇājñānam| etajjñānatrayasvabhāvaṃ sambhogakāyākhyaṃ phalam aparam| tathā sarvākārasarvajagadarthakriyākaraṇalakṣaṇaṃ kṛtyānuṣṭhānajñānaṃ nirmāṇakāyākhyaṃ phalam| tato mantranaye ’pi yathāsamayaṃ yathātantraṃ suviśuddhadharmadhāturūpavajradharasvabhāvaṃ suviśuddhatajjñānarūpākṣobhyātmakaṃ ca dharmakāyākhyaṃ pradhānaṃ sādhyam| tathā sarvākāraviśvapratibhāsādarśajñānasvabhāvavairocanasvabhāvaṃ sarvabuddhasamatāvabodhanarūparatnasambhavasvabhāvam anubhūtasarvākārasarvārthaparicchedātmakapratyavekṣaṇājñānasvabhāvāmitābhasvabhāvaṃ ca sambhogakāyākhyaṃ dvitīyaṃ dharmakāyāśritaṃ phalam| tathā viśvavyāpi jagadarthakriyākaraṇalakṣaṇakṛtyānuṣṭhānajñānasvabhāvāmoghasiddhisvabhāvaṃ nirmāṇakāyākhyam aparam iha phalaṃ sādhyam| evam iha kāyatrayam eva sādhyaṃ| yad eva sādhyaṃ tad eva ca sarvatathāgatasamitābhir mudrābhir yathāsaṃketaṃ lakṣaṇīyam iti| ataḥ prajñābhiṣekakāle vajramaṇiśikharam ārohati bodhicitte tatraiva deśe yathopadeśato dvitīyapakṣoktena nyāyena sthirīkṛte bodhicitte tatsahajabhūtaṃ yat svaparapratibhāsabhedarahitaṃ paramamahāsukhamātram advayaṃ pratyastamitasarvavyāpāraṃ vāgvikalpātikrāntarūpaṃ svasaṃvedanaikaniṣṭhaṃ mānasam ākāśasaṃkāśaṃ vedanam anubhūyate| tad dharmakāyasya lakṣaṇam| tad uktam‒ yāvan na kurute yogī bodhicittavisarjanam| tāvat prāpnoty avicchinnaṃ kim apy ānandajaṃ sukham|| (Guhyasiddhi 8.36cd--37ab) yat tu vajrāntaścaladbodhicittasparśasamudbhūtam adeśastham api pratiniyatadeśam ivālambanavaśād bahirmukhaṃ sukhākāraṃ bodhicittasambhogajñānaṃ saṃvedyate tat sambhogakāyasya lakṣaṇam| yat tu prajñākamalodaraspharitasya tadbodhicittasambhogena vihitatatparitoṣasya vajramaṇinā saṃvedanaṃ nirmāṇakāyasya lakṣaṇam| tad evaṃ kāyatrayaṃ yathābhisamayaṃ mudrayābhilakṣya sthirīkṛtya ca yathopadeśaṃ yathābhisamayaṃ devatākāramudrayā mantrākāramudrayā maulena sahajayogena taduttarabhuvā dvitīyena cākāreṇa samayasahitaṃ bhāvayataḥ sukhataram āśutaraṃ ca kāyatrayapratilambho bhavatīti tṛtīyapakṣavādino manyante|| || yoginītantre tu hevajrādau kāyatrayam eva sādhyaṃ tad eva prajñābhiṣekakāle lakṣayituṃ nyāyyam| prādhānyāt tu mahāsukhākāraṃ sahajarūpaṃ dharmakāyamātraṃ lakṣaṇīyam ity eke|| tad eva vicitrādisādhanasahitaṃ sasādhanaṃ lakṣaṇīyam ity apare|| yathāsamayaṃ sarvatathāgatasamitamudrātattvānusāreṇa kāyadvayam eva vā dharmasambhogākhyaṃ lakṣaṇīyam ity apare| tathā hi yat tan nirākāram ākāśasaṃkāśaṃ mahāsukhamātrapratibhāsaṃ sātasaṃvedanaṃ tad yoginīcakra- rūpasya dharmakāyasya saṃlakṣaṇam| yat tu kundendusaṃkāśasya tatsahajasya bodhicittasya saṃvedanaṃ tat sambhogakāyasya śrīherukarūpasya saṃvedanam| tad uktam‒ saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam| śukrākāro bhaved bhagavāṃs tatsukhaṃ kāminī smṛtam|| (HeTa II.iv.30ab, I.viii.50ab) etac ca paramaviramayor madhye lakṣaṇīyam ity uktiyuktivido manyante| yad āha‒ paramaviramayor madhye lakṣyaṃ vīkṣya dṛḍhīkuru| iti| viramādau lakṣayet tac cānandatrayavarjitam| (HeTa I.x.18cd) iti ca| nanu na mahāsukhaṃ sādhyam aśāntatvāt, sādhyatvenātraiva hevajratantre dūṣitatvāc ca| yad uktam‒ tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham|| (HeTa I.x.40cd) iti| pāramitānaye ca prajñāpāramitādāv advayamātrasyaiva sādhyatvenokteḥ| na hi nayabhede ’pi tattvaṃ bhidyate ’tattvaprasaṅgāt| nanūpāyabhede kathaṃ na phalabhedaḥ| dṛṣṭo hi hetubhedāt phalabhedaḥ| tathā hi śālyaṅkurayavāṅkurayoḥ| anyathājanakatvāpattir iti| tan na| vivartyasya vikāryasya vā phalasya hetubhedād bhedo bhavati na tu prāpyasya| tasya prāptimātram upāyabhedād bhidyate na svarūpam| iha tu mahāyāne prakāśaikarasam ākāśasaṃkāśaṃ dharmakāyarūpam asaṃskṛtaṃ sādhyaṃ pradhānaṃ prāpyam iti na bhedaḥ| ata evāsādhyatvāt tasya na prajñājñānābhiṣekakāle tal lakṣaṇīyam| nāpi paramaviramayor madhye tal lakṣyam, idānīṃ sukhākārasyātibahalatvāt, paramanivṛteḥ praśamamātrarasāyāḥ kṛtakṛtyatālakṣaṇāyās tadānīm asaṃvedanāc ca| tasmād viramānte rāgavirāgakṣayāt kṛtakṛtyaḥ saṃhṛtasakalavikalpaḥ samayamudrāsaṃyuktaḥ kṛtakṛtyatālakṣaṇāṃ paramanirvṛtiṃ praśamamātraikarasāṃ saṃlakṣayet| tad uktaṃ tantre‒ viramānte vyavasthitam| (Guhyasiddhi 3.8b (?)) iti kecid ācāryāḥ| tan na yuktam ity anye| tathā hi praśamaikarasaṃ mahāsukham eva sarvatra mahāyāne sādhyaṃ prakāśavat sukhasyāpy anāvaraṇacittaprakṛtitvāt| tathā hi yad yasyābādhitaṃ rūpaṃ tasya sā prakṛtiḥ| tadyathā prakāśalakṣaṇasya cittasya prakāśākāro ’bādhitaṃ ca rūpam anāsravacittasya sukhākāra ity etāvanmātranimittatvāt prakṛtitvavyavasthāyās tasmin sati yadi sa na bhaved anyatrāpi na syān nimittāviśeṣāt| nanv abādhitatvam asiddham, nīlākāravat sukhākārasyāpy ekānekaviyogena bādhyamānatvāt| tathā hi yathāyaṃ nīlākāro deśavitānena prakāśate tathā sukhākāro ’pi| yato grīṣmātapasaṃtaptasya yāvanty aṅgāny apsu majjanti tāvatsv eva sukham upalabhyata iti| tan na yuktam| tatra hy antaḥspraṣṭavyaviśeṣasya sparśajñānālambanasya deśavitānena prakāśo na sukhasyānugrāhakākāramātralakṣaṇatvāt| tatra caikānekavicārāyogāt| tasmāt prakāśākāravat sukhākāro ’py anāsravasya cittasya prakṛtir iti na tasmin sati tasyāpāyaḥ| na ca cittābhāva eva sādhyaś cittābhāvasyāpy asaṃvedanaviṣayatvenāpramāṇatvāt parārthābhāvaprasakter āgamabādhitatvāc ceti| na ca sukhākāra ity evāpraśamarūpatā| tatrānāsravasukhe sarvakleśopakleśatadvāsanānām anuṣaṅgābhāvata iti| na ca pāramitānaye ’pi praśamaikarasaṃ sukhākārarahitaṃ dharmakāyākhyaṃ sādhyaṃ kiṃ tu virāgavineyānāṃ yatra sukhaṃ tatra rāgo ’nuśeta iti bhayam utpadyata iti bhagavatā sukhākāraṃ saṃgopya praśamaikarasamadvayaṃ prakāśamātraṃ prajñāpāramitālakṣaṇaṃ sādhyaṃ darśitam| mantranaye tu mahārāgavineyaṃ lokam avalokyādvayaṃ prakāśamātraṃ praśamaikarasam ākāśasaṃkāśam aprakāśyaṃ paramamahāsukhākāram eva sādhyaṃ samprakāśitam iti na kaścid virodhaḥ| kiṃ ca pāramitānaye ’py āstāṃ tāvad buddhabhūmau nirāvaraṇāyām atimahat praśamamahāsukham| bodhisattvabhūmāv evāṣṭamyāṃ mahad idam ucyate| tad uktam‒ praśāntam acalaṃ śreṣṭhaṃ vaśavarti samāsamam| nirvikalpasukhaṃ tasmād bodhisattvo ’dhigacchati|| (Avikalpapraveśadhāraṇī) iti| yad apy uktaṃ hevajra eva sukhasya sādhyatvaṃ dūṣitam iti tad apy ayuktam| na hi tatrānāsravasyākāśasaṃkāśasya mahāsukhasya sādhyatvaṃ nirākṛtam| kiṃ tarhi| dṛṣṭāntasukhasya sāsravasya sāpāyasya sādhyatvaśaṅkā kasyacit syād ity āśaṅkya tan nirākṛtam| yad apy uktaṃ viramānte vyavasthitam iti pāṭhāt tatraiva kṛtakṛtyatā paramanirvṛtilakṣaṇā lakṣaṇīyā na mahāsukham iti tad apy ayuktaṃ viramānta iti tatraiva bahuvrīhisamāsāt| yad api sahajānandaṃ tu śeṣataḥ (HeTa I.viii.32d) ity uktaṃ tad api śeṣataḥ pāriśeṣyāt trayāṇām anupayuktatvāt tad eva bhāvyam iti boddhavyam| kiṃ ca viramānte khasamaṃ praśamaikarasam advayaṃ nirjalpaṃ nirākāṅkṣaṃ rāgavirāgarahitaṃ lakṣaṇīyam iti matam| tac ca na sambhāvyate| yatas tasyām avasthāyāṃ nādvayaṃ jñānaṃ vidyate| prajñopāyayor vicitraviṣayapratibhāsanāt| nāpi nirjalpam anubhūtānekārthavikalpanāt| nāpi rāgavirāgarahitam anupacitadhātor virāgasambhavād upacitadhātoḥ punā rāgasambhavāt| nāpi nirākāṅkṣaṃ tasyaiva punaḥ suratābhilāṣāt| cakṣurādīnimīlanena prayatnato vikalpaparihāreṇa ca bhedapratibhāsāpagame mudropayogo niḥphalaḥ syāt| anyathaiva tatsiddheḥ| na vinā prajñāravindasambhogaṃ paramanirvṛtirūpā kṛtakṛtyatā sampadyata iti cet| na bhojanādyaṅgasnānādibhir api tādṛkkṛtakṛtyatotpatteḥ| alam ativistareṇeti| āha ca‒ tat sādhyaṃ yoginītantre sahajākhyaṃ mahāsukham| paramānte bhavel lakṣyaṃ viramādau ca yatnataḥ|| iti| nanu śrīsamājādau yogatantre hevajrādau ca yoginītantre kiyanto ’bhiṣekā abhipretāḥ| tatra kecid āhuḥ‒śrīsamāje trayo ’bhiṣekāḥ paṭhyante| abhiṣekaṃ tridhā bhinnam asmiṃs tantre prakāśitam| (GuSaTa 18.113ab) iti vacanāt kāyavākcittābhiṣecanāc ceti| kāyavākcittabhedena śrīsamāje trayaḥ punaḥ| sekāḥ saṃvarṇitā nāthaiś caturtho nāma neṣyate|| caturthaṃ tat punas tatheti kathaṃ nīyata iti cet‒ucyate‒nānenābhiṣekādyo bhaṇyate| kiṃ tarhi| tantrābhisyandanaṃ kriyate| tathā hy uktaṃ tantre‒ sevāsādhanaṃ prathamaṃ dvitīyam upasādhanam| sādhanaṃ tu tṛtīyaṃ vai mahāsādhana caturthakam|| (GuSaTa 18.136) iti| tatrāyam arthaḥ| yad etat prajñājñānaṃ tad eva caturthaṃ mahāsādhanam ity arthaḥ| tenaiva mahāvajradharapadaprāpteḥ| idānīṃ tatpadasya lakṣaṇatvāt tad eva prajñājñānaṃ caturthaṃ caturthaśabdavācyaṃ mahāsādhanam ity arthaḥ|| abhiṣeke tadabhidhānasya ka upayoga iti cet‒prajñāsaṃketenābhiṣekopayogavarṇanam iti manyante| anye tu sudhiyo ’nyathā vyācakṣate| prathamaṃ kalaśābhiṣekaṃ dvitīyaṃ guhyam ucyate| prajñājñānaṃ tṛtīyam (GuSaTa 18.113c-e (?)) iti vacanāt| anyatantraprasiddhasya mālodakamukuṭāder abhiṣekasyābhāvaḥ prasajyate, viśeṣoktyā sāmānyabādhanāt| tadarthaṃ bhagavān āha‒tṛtīyād yad anyat tantrāntaraprasiddham abhiṣekāntaraṃ tac caturtham| tad yathānyatantreṣu tathaivātra tantre veditavyam| viśeṣābhāvāt punar atra noktam iti bhāvaḥ|| anye tu caturtham abhiṣekaṃ pṛthag eva manyante| tathā hi yathaiva prajñājñānakāle mahāsukham advayam anubhūtaṃ tathaiva tad eva lakṣyalakṣaṇabhāvena yathopadeśaṃ guruṇā vacasā pratipādyamānaṃ niścayaviṣayatāṃ gacchac caturthāb- hiṣeko bhavatīti cittasyaiva niścayāniścayarūpatayā dvividham abhiṣekaṃ manyante| tad uktam‒ dattvābhiṣekaṃ vidhibhir yathoktaiḥ śiṣyādhimuktiṃ manasā samīkṣya| udāragambhīranayādhimukter vācaiva dadyād abhiṣekaratnam|| (Sampuṭodbhavatantra 2.1.62 = Prajñopāyaviniścayasiddhi 3.38) iti| yady evaṃ kalaśaguhyayor api vacasā pratipādanaṃ yat tad abhiṣekāntaraṃ syāt| na, tayoḥ prāg eva niścitatvāt, niścitāniścitarūpatvena bhedābhāvāt, aparasya sekāntarasya tantre pāṭhābhāvāt, sampradāyābhāvāc ceti manyante| yoginītantre tu hevajrādau kecid ācāryās trividham abhiṣekaṃ manyante| caturthaṃ tat punas tatheti tṛtīyād yad anyat tattvasaṃgrahādyabhihitaṃ mālodakādikam abhiṣekāntaraṃ tasya saṃgrahaṃ varṇayanti| vajrakulapaṭhita etac caturthadharmābhiṣekaṃ prajñājñānābhiṣeka evādhimokṣato yojayanti| yat prajñayā saha hasitādikaṃ sarvatathāgatādipūjārūpam ācāryakarmalakṣaṇatvāt sa ācāryābhiṣekaḥ| yac ca prajñāyāḥ sapremāravindavīkṣaṇaṃ tadguhyāśrayatvād guhyābhiṣekaḥ| yā ca prajñāṅgāvāptiḥ sa prajñāśrayatvāt prajñābhiṣekaḥ| yat punar dvayos tantraṇād bhavaṃ paramatattvasamupalakṣakam advayajñānaṃ tac caturtham iti manyante| tad uktam‒ hasitaśuddhyā tv ācārya īkṣaṇā guhyakas tathā| prajñā pāṇyāvāptau ca tat punar dvandvatantrakaḥ|| (HeTa II.iii.11) iti| anye caturthaṃ pṛthag evābhiṣekaṃ manyante| prathame paṭale hevajre sarveṣāṃ caturṇām eva pāṭhāt| kvacid api mukhādyasambhave ’dhimokṣayogāt| tasmāc cittābhiṣekasyaiva dvidhābhedāc caturthābhiṣeko ’tra draṣṭavyaḥ| tathā hi prajñāṅgasaṅge sati maṇyagragate bodhicitte bodhicittasahajaṃ mahāsukhaṃ sarvendriyavṛttibādhanam adeśam apy ālambanavaśāt pratiniyatadeśavṛttīva pāramārthikasahajadṛṣṭāntarūpaṃ dṛṣṭāntasahajaṃ yad anubhūyate tad upadeśato ’bhyāsād yantrākarṣaṇādinā vāyuvijayena vā yathāśakti sthirīkṛtya lakṣaṇīyam| sthirīkṛtasyāsya sarvāṅgapratyaṅgavyāpanaṃ sarvāṅgapratyaṅgavyāpinaś cāsya krameṇābhyāsavaśāt sakalasthiracalabhāvavyāpanaṃ samāhitena cetasā tasyaiva tanmayīkaraṇam| tanmayīkṛtasya ca viśvasya tadanyarūpapratibhāsavirodhinā tenaiva sahajamahāsukhena gurūpadeśataḥ punaḥ punar abhyarthanaṃ kāryam iti siddhāntaḥ| tatra prajñāṅgasaṅge sahajamahāsukhasya yat sthirīkṛtya lakṣaṇaṃ tat prajñāṅgāśrayatvāc cetasaḥ prajñājñānābhiṣeka ity ucyate| yat punaḥ sthirīkṛtasya sahajamahāsukhasya yathāśakti samāhitena manasā sarvāṅgapratyaṅgavyāpanaṃ viśvavyāpanaṃ ca viśvasya ca tanmayīkaraṇaṃ tat prajñājñānavad advayam ajalpaṃ mahāsukhamātrapratibhāsam ataḥ so ’pi cetasa evābhiṣekaś caturthaṃ tat punas tathety anena nirdiṣṭo veditavya iti manyante| yādṛśaś cāyaṃ sahajamahāsukhayogo yādṛśaś cāsya samayo yathā cāyaṃ bhāvanīyaḥ sa sarvaḥ sahajasādhane hevajrād uddhṛte ’smadgurubhiḥ sphuṭam abhihita iti neha pratanyata iti| idaṃ ca sarvaṃ samāhitena guruṇā śiṣyasya prajñājñānābhiṣekakāle tādṛśīm avasthāṃ saṃketena samupalabhyedaṃ jñānaṃ mahāsūkṣmam ityādigāthāpāṭhena tattvaṃ pratipādanīyam ity āmnāyaḥ|| prajñājñānābhiṣekasya prabhedā lakṣyalakṣaṇāḥ| trayaḥ proktā nirūpyātra yukto grāhyas tu paṇḍitaiḥ|| śrīsamāje sphuṭaṃ tāvad eṣā sekavyavasthitiḥ| tantrāntare ’nusartavyā mudrātattvānusārataḥ|| śrīsamāje ’tha hevajre proktā bhedās turīyake| abhiṣeke tathaivātra yukto grāhyo manīṣibhiḥ|| tantradvayānusāreṇa tattantrasamayair api| uktaṃ sarvaṃ tu vijñeyaṃ yoginīyogatantrayoḥ|| caturthasya tu ye bhedā yuktyāgamabahiḥkṛtāḥ| dūṣitās te na saṃlikhya mayā vistarabhīruṇā|| teṣu teṣu pradeśeṣu tān samīkṣya vipaścitā| dātavyaṃ dūṣaṇaṃ tatra yuktyāgamasamanvitam|| abhidadhatā tattvam idaṃ puṇyaṃ yad avāpi paramasekasya| jinasujayaśrīguptaṃ jagad idam akhilaṃ tato bhavatāt|| abhiṣekaniruktiḥ samāptā|| || kṛtir iyaṃ paṇḍitasujayaśrīguptapādānām|| ||