Title: Tantravaṭadhānikā Author: Abhinavagupta Category: Śaiva References: © Sferra 2001; Kaul & Sferra (forthcoming) Input by: F. Sferra Input: June 11, 2007 Revision: 1.0 praṇamya gurum īśānaṃ sattantravaṭadhānikā | mayābhinavaguptena svaśaktyuddīptaye kṛtā || 1 || ajñānaṃ bandhane hetur bandhanaṃ hi punarbhavaḥ | punarbhavaś ca dehādau vedye svātmatvaniścayāt || 2 || ahaṃ sukṛtakārīti svargādau bhoktṛtā mama | ityādidehatādātmyāt svargāvīcyādiṣūdbhavaḥ || 3 || ato 'nātmani dehādau galite svātmaniścaye | ghaṭādivad anātmeti dehādiṃ sthitam apy amum || 4 || paśyataḥ pūrvasaṃskārakṣayād dehe kṣayaṃ gate | anyocitasvasaṃskārābhāvād dehaḥ kathaṃ bhavet || 5 || dehābhāve 'pi vai tasya prāṇadhīśūnyagocare | ātmasaṃskārasadbhāve bhavet tadrūpatā param || 6 || prāṇādāv api tu dhvaste svātmabhāve parisphuṭam | sarvāvacchedahīnaṃ tad ātmatattvaṃ prakāśate || 7 || anavacchinnarūpatvād asaṃvedyaṃ tad ucyate | avacchedāj jaḍaṃ vedyam anyādhīnaprakāśakam || 8 || svaprakāśaikarūpatvād bhāvātmatvena bhāsanāt | tathātve 'pi svatantratvāc chaktimān sa śivaḥ smṛtaḥ || 9 || sarvātmabhūtaḥ sarvādhvasamuttīrṇaḥ svatantrakaḥ | svaśaktyā bhāsitānantaviśvaḥ sa parameśvaraḥ || 10 || sa eṣa satyato muktaḥ sarvāvacchedavarjanāt | anye na tattvato muktā avacchedāṃśasambhavāt || 11 || ato yāvan na sarvasmin vedye vedyatayā gatiḥ | tāvad vedyāṃśa ekasmin bhavet svātmatvaniścayaḥ || 12 || yadā tu dharaṇītattvāc chivāntaṃ tattvapañjaram | avacchinnaṃ bhaved vedyam ananyonyātmakaṃ sphurat || 13 || tadā tāvati saṃvedyajāte vedakam asya yat | iyatas tad avacchedahīnaṃ bhāti paraṃ śivam || 14 || tat prakāśaṃ pramātṛtvān netaran meyabhāvataḥ | meyatvam asyāvacchedāt sa hy avacchedake sati || 15 || tad evaṃ ca dharātattvāc chivāntaṃ mātṛ netarat | amātṛbhāvād evānyad aprakāśātmakaṃ sthitam || 16 || aprakāśaṃ ca nāsty eva sattā prākāśyam eva hi | tataś caivāprakāśatvāt svayaṃ sattāsya nocitā || 17 || parādhīnaiva sattāsya parādhīnaprakāśataḥ | paricchedaprakāśas tat so 'pi tattulya eva yat || 18 || ataḥ prakāśādhīnā cet sattāsmin sārvakālikī | nūnaṃ prakāśa evāsti yo 'vacchedavivarjitaḥ || 19 || tatra prakāśe bhānty ete svāvacchedaniyantritāḥ | bhāvāḥ prakāśasvātantryād vicitrākārabṛṃhitāḥ || 20 || yathā ca te 'vabhāsante tathā taducitāḥ punaḥ | teṣāṃ prakāśakā bhānti surāntās tiryagādayaḥ || 21 || prakāśakatvāc caiteṣāṃ śivātmatve 'pi susphuṭe | vedyāś cānyonyataś cāyam avacchedo 'sti yatnataḥ || 22 || aprakāśatvam apy asti tatprakāśaprakāśyatām | gatās te paśavo bhānti śivasyaiva svaśaktitaḥ || 23 || avacchedāṃśa eteṣāṃ svaprakāśaś ca yaḥ sphuṭaḥ | sa vicitrasvabhāvatvād dehaprāṇāditāṃ gataḥ || 24 || dehāder api vaicitryād devatiryaṅmanuṣyatā | vaicitryāntarato 'trāpi caitramaitrādirūpatā || 25 || yathā ca paśavo bhānti tathā kecana tāṃ nijām | aprakāśadaśāṃ ghnanti dehaprāṇatadātmatām || 26 || te prabuddhāś ca patayo jīvanmuktā maharṣayaḥ | teṣāṃ tattāratamyena guruśiṣyāditā sthitā || 27 || tad evaṃ bhedabhoktṛtvaṃ sṛṣṭis tatsthiratā sthitiḥ | aṃśena nyakkriyā tasya saṃhāro 'nugrahaḥ punaḥ || 28 || aprakāśadaśādhvaṃsas tadupāyaikalagnatā | hṛdayān nindanaṃ tasya tatsevā tat tirohitiḥ || 29 || evaṃ pañcavidhaṃ kṛtyaṃ bhāsayan parameśvaraḥ | yadā bhāti tadaivāsya cittvam aiśvaryam ucyate || 30 || tathāvidhāprakāśāṃśadhvaṃsaḥ kasyāpy upāyataḥ | vinaiva kasyacic citrair upāyaiḥ saṃskriyādibhiḥ || 31 || tad evaṃ vedyarūpatvād boddhṛtvaṃ bandhamuktatā | iyataḥ sakalasyātmā prakāśo 'bhyadhikas tataḥ || 32 || sarvātiriktaḥ sarvātmā svatantraḥ sarvaśaktikaḥ | sarvapūrṇo 'navacchinnaprakāśo bhairavaḥ punaḥ || 33 || yadrūpatvaṃ parā muktiḥ punarāvṛttivarjitā | anyās tu dhīprāṇaśūnyadhiyo janmakṣayocitāḥ || 34 || śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca | sthairyam asya paraṃ dehāpekṣayā na tu tattvataḥ || 35 || ataḥ ṣaṭtriṃśadantaḥsthe tattve svātmatvaniścayāt | vedyāṃśe muktir asya syād āvṛttiḥ sordhvataḥ param || 36 || yadā samastavedyāṃśasamuttīrṇaṃ paraṃ mahaḥ | bhāti muktas tadaivāsau bhairavaḥ parameśvaraḥ || 37 || iti śrīmadabhinavaguptācāryaviśeṣaviracitāyāṃ tantravaṭadhānikāyāṃ prathamam āhnikam || upāyair na śivo bhāti bhānti te tatprasādataḥ | sa evāhaṃ svaprakāśo bhāse viśvasvarūpakaḥ || 1 || ity ākarṇya guror vākyaṃ sakṛt kecana niścitāḥ | vinā bhūyo 'nusandhānaṃ bhānti saṃvinmayāḥ sthitāḥ || 2 || yathādarśe ghaṭādīnāṃ sthitir miśretarātmikā | cidātmani tathāmīṣāṃ bhāvānāṃ citrarūpiṇī || 3 || ādarśas tu jaḍatvān na svatantro bhāsate yathā | ahaṃprakāśarūpatvāt svatantro bhāsate tathā || 4 || ity evaṃ gurutaḥ śrutvā vākyaṃ tadbhāvanākramāt | bhūyo bhūyo 'nusandhānāt ko 'pi yāti śivātmatām || 5 || nāhaṃ dehātmako nāhaṃ karmādhīno na me malaḥ | nānyena prerito 'smīti kiṃ tv etadviparītakam || 6 || itthaṃ vikalpaṃ saṃskṛtya spaṣṭavidyātmatāṃ nayan | kaścid yāti samāveśaṃ dhanyaḥ śrīguruvākyataḥ || 7 || svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam | antaḥkṛtya sthitaṃ dhyāyed dhṛdayānandadhāmani || 8 || taddvādaśamahāśaktiraśmicakreśvaraṃ vibhum | vyomabhir niḥsarad bāhye dhyāyet sṛṣṭiṃ sthitiṃ dadhat || 9 || paścād grastasabāhyāntarbhāvamaṇḍalam ātmani | viśrāmyet punar apy evaṃ dhyānābhyāsāt prathātmanaḥ || 10 || prāṇo bodhamayaḥ pūrvaṃ tata ullasati sphuṭam | meyaṃ pūrayate tena sa kramaikyaṃ prapadyate || 11 || tad eva sañjihīrṣeta saṃhṛtyāpūrṇatāṃ nayet | etāvad anusandhatte sapta viśrāntayas tv imāḥ || 12 || unmiṣattonmiṣitatāsaṅghaṭṭair ekaviṃśatiḥ | ānanda udbhavaḥ kampo nidrā ghūrṇiś ca pañcakam || 13 || tatrottarottarāveśabhedāt pañcottaraṃ śatam | yoginīhṛdayānandavyomabhūsampradāyataḥ || 14 || avyaktetarayugmātmaliṅgatādātmyayogataḥ | tatrāpi tritayaṃ mukhyaṃ sṛṣṭisaṃhārabījakam || 15 || śrīmadācāryavaktrasthaṃ mantravīryaṃ tad uttamam | aṣṭottaraśatāviṣṭaṃ mantrāḥ prāṇapathe yataḥ || 16 || evaṃ dhīprāṇasaṅghaṭṭadvāreṇāntaḥsamāviśan | śāmbhavīṃ paramāṃ dhārām āṇavena prapadyate || 17 || tad evaṃ trividhaṃ prāpya guror āveśam uttamam | gurum abhyarcayed dhīmān dehasarvasvadānataḥ || 18 || nainaṃ prakopayen nāsya vākyaṃ kiñcana laṅghayet | avicāritam asyājñāṃ kuryāj jñānaṃ sthiraṃ tathā || 19 || iti śrīmadabhinavaguptācāryaviśeṣaviracitāyāṃ tantravaṭadhānikāyāṃ dvitīyam āhnikam || evam ābhyantarī sattā śivatādātmyadāyinī | yathā bhavet tathā proktaṃ bāhyedānīṃ nigadyate || 1 || bāhyo bhedo dvidhā dṛṣṭaḥ kriyāto rūpatas tathā | ekasminn api kālātmā tatrādyo deśataḥ paraḥ || 2 || kriyā svātmaparispandas tataḥ prāṇo 'tha tatkṛtam | kālavaicitryam ity evaṃ saṃvitspandādhikaṃ na hi || 3 || yathā saṃvid ghaṭātmāsau cidātmeti taraṅgitā | śaktis tathā vicitro 'yaṃ sṛṣṭisaṃhāravibhramaḥ || 4 || svapnasaṅkalpamāyāṃśakriyāvaicitryacitritaḥ | vicitraḥ kāla eko 'yaṃ saṃsāraspanda īdṛśaḥ || 5 || pārthivaṃ prākṛtaṃ vaiśvaṃ śāktaṃ cāṇḍacatuṣṭayam | vicitradeśabhuvanatattvātmakam idaṃ sphuret || 6 || mamaivāntarataḥ sarvadeśakālātmikāṃ bhidām | antaḥkṛtyāham evaika iti jñānād vimuktatā || 7 || yāvad vicitraṃ bāhyaṃ hi tan na ṣaṭtriṃśataḥ param | sā na saṃvittiviśrāntyā vinā saṃvinmayaṃ yataḥ || 8 || kaṭhinaṃ dravam atyuṣṇaṃ sparśanaṃ sāvakāśatā | pañca bhūtāni citrāṇi tanmātrāṇi tu tadguṇāḥ || 9 || gandho raso rūpam atha sparśaḥ śabdo 'viśeṣataḥ | eteṣāṃ grāhakaṃ cākṣaṃ pañcadhā jñānaśaktijam || 10 || kriyāśaktyuttham anyac ca tat karmendriyapañcakam | saṅkalpaniścayau mānas tad antaḥkaraṇatrayam || 11 || iyato vedyajātasya yad abhinnaṃ vapuḥ purā | tat pradhānam iyad vedyaṃ jaḍaṃ tadvedakaḥ pumān || 12 || so 'prakāśaprakāśātmā ṣaṭkañcukapariṣkṛtaḥ | kiñcit karoti jānāti tac cedaṃ raktimān iha || 13 || yato 'smin so 'dhunaivaite kalāvidyamaraktayaḥ | kālaś ca sarvatattvānāṃ pūrṇabhūmir niśā smṛtā || 14 || aprakāśāṃśagalanaṃ prakāśasya sphuṭā sthitiḥ | prakāśadarpaṇe bhāvadarśanaṃ tad abhedataḥ || 15 || bhāvānāṃ bhāsanaṃ śuddhaḥ prakāśa iti pañcadhā | vidyātattvād ā śivāntaṃ tadabhinnaḥ paraḥ śivaḥ || 16 || upadeśyatayā so 'pi syād avacchedabhāgataḥ | aṣṭātriṃśaṃ paraṃ dhāma yatredaṃ viśvakaṃ sphuret || 17 || pratyekam api bhāvasya yo bhedo jñātṛbhedataḥ | yathā ghaṭaṃ vedmi tathā mayā jñātaṃ śivena vā || 18 || ity evaṃ svātmanaḥ sarvam antaḥ paśyan svasaṃvidā | galitāśeṣabhedāṃśo bhairavībhāvam aśnute || 19 || iyad yad uktaṃ tat ko 'pi svayam evāvabudhyate |kaścid gurūpadeśena śāstrād vātha dvayāt trayāt || 20 || guros tv abhyastavijñāno dīkṣayā sa vimucyate | dīkṣā ca sāmayī nāma mantratādātmyadāyinī || 21 || caryākrameṇa dehānte samyaksamayapālanāt | sā ca sarvādhvasampūrṇamāntrasaṃvidabhedinā || 22 || guruṇānugrahadhiyā śiṣye yad avalokanam | pautrikī sā punaś caryāmātreṇa prāyaṇe yayā || 23 || paraṃ śivatvam abhyeti vināpi jñānayogataḥ | sā ca kramāt kramaṃ śiṣyaciteḥ śivaniyojanam || 24 || atikramya tu ṣaṭtriṃśadantam adhvānam ādarāt | sāsvasthe prāptamṛtyau vā mṛte dūrastha eva vā || 25 || gurvantevāsitadbandhumukhotthāc chaktipātataḥ | sthāvareṣv atha dīkṣā hi paśuṣv api nirūpitā || 26 || te tu na jñānahīnatvāt sādhakā guravo 'pi vā | samastajñānasambhārapūrṇasvātmavikāsataḥ || 27 || vāñchan sādhakatāṃ neyo niṣkāmas tu gurūttamaḥ | sarvasampūrṇakṛtyasya svātmārthe 'nabhilāṣiṇaḥ || 28 || pāriśeṣyāt parārthaiva hy anapāyā kriyeśavat | nityaṃ naimittikaṃ caiva guruḥ samayiputrake || 29 || dvaye 'py upadiśed ādyaḥ svayaṃ nityam upācaret | naimittikaṃ guruḥ kuryāt tac ca parvadinārcanam || 30 || yatra siddhāś ca khecaryaḥ saṅketaṃ cakrire purā | śaktitadvadabhedena svānandātmakavastuni || 31 || tadrasāsāradhātūtthā kriyā mukhyo vidhis tv ayam | pavitrakavidhiś cānyo yaḥ samagraṃ prapūrayet || 32 || naimittikaṃ mukhyakalpaṃ sarvathā samupācaret | māsi māsy atha varṣe vā janmamadhye 'tha vā punaḥ || 33 || mukhyena vidhināvṛttes tarhi caryā na pūritā | apūrṇacaryāyogena caryāpāyaikabhuktikaḥ || 34 || muktau vighnaṃ vrajet tasmāt sarvathā pūrayed vidhim | kaścid īśecchayā samyaganāśvasto 'pi cetasā || 35 || nindann eva bhajec caryāṃ sa tirohita ucyate | nindyamānamahāmantravidyācaryādikopajam || 36 || pāpma taṃ pātayed ghore yātanādhāmni sarvathā | kasyāpi tu tirobhūtavṛtter api punar nijam || 37 || hṛdayaṃ samyagāśvāsād avighnaṃ śivatāṃ vrajet | evaṃ dhīprāṇasambandhād āntarād bāhyato 'pi ca || 38 || caryayā yaḥ samāveśaḥ sa ihāṇava ucyate | tasmin rūḍhaḥ samabhyeti śāktam asmāc ca śāmbhavam || 39 || tataḥ paraṃ pūrṇasattāṃ pararūḍhas tu na tyajet | ulkāhasto yathā kaścit prāpyam ādāya tāṃ tyajet || 40 || jñānena jñeyam ālokya tathā jñānaṃ tyajed iti | uktaṃ śrīkālapādādau jñāne naṣṭe na tat sadā | jñaptisādhanam evoktaṃ na jñeyaṃ paramaṃ padam || 41 || eṣābhinavaguptena racitā tantradhānikā | hṛdbhūmau yasya rūḍhā sa śivakalpamahīruhaḥ || 42 || iti śrīmadabhinavaguptācāryaviśeṣaviracitāyāṃ tantravaṭadhānikāyāṃ tṛtīyam āhnikam || samāptā ceyaṃ tantravaṭadhānikā ||