Title: Parājapavidhi & Parāmantravidhi Author: unknown Place of origin: Orissa Date: 10th-12th century CE Name: PaJaViPaMaVi.txt Category: Śaiva (an Āṅgirasakalpa of the Paippalāda Atharvaveda) Published: “Atharvavedins in Tantric Territory: The Āṅgirasakalpa Texts of the Oriya Paippalādins and their Connection with the Trika and the Kālīkula, with critical editions of the Parājapavidhi, the Parāmantravidhi, and the *Bhadrakālī-mantravidhiprakaraṇa.” In: The Atharvaveda and its Paippalāda Śākhā: Historical and Philological Papers on a Vedic Tradition, edited by Arlo Griffiths and Annette Schmiedchen. Aachen: Shaker Verlag, 2007, pp. 195–311. Copyright: © A. Sanderson 2007 Notes: apparatus not included Input: I. Sinclair Released: January 29, 2008 Revision: 1.1 Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org) Parājapavidhi [p.239] pippalāda uvāca: 1 bhagavan sarvamantrāṇaṃ vidhānaṃ kathitaṃ tvayā | muktihetur mahāmantro na kaścit pratipāditaḥ | 2 karmamārge praviṣṭo ’haṃ kathaṃ muktiṃ vrajāmy aham | aṅgirā uvāca: sādhu pṛcchasi māṃ śiṣya kṛpayā te vadāmy aham | 3 muktyartho ’sti mahāmantraḥ parāśaktyabhidhāyakaḥ | cicchaktir ekājīvānāṃ mokṣadānakṛtavratā| 4 tasmāt tāṃ samupāsyaiva muktiṃ yānti prasādhakāḥ | cidrūpasya śivasyeyaṃ parāśaktir nigadyate | [p.241] 5 mantro ’syāḥ saur iti prokto yam upāste śivaḥ svayam | yaṃ mantram anupāsyāpi mriyante ’bjāsanādayaḥ | 6 taṃ mantraṃ te pravakṣyāmi śṛṇu vatsa samāhitaḥ | pippalāda uvāca: saptaviṃśatidhā tasyoccāraṇe prāṇasaṃyamaḥ | 7 padmāsanagato mantrī namaskuryāt svam āsanam | aiṃ hrīṃ srīṃ samuccārya kulapadmāsanaṃ namet | 8 tathoḍḍiyāṇapīṭhaṃ ca praṇamen mantravittamaḥ | tataḥ paraṃ śivaṃ devaṃ praṇamya svaguruṃ namet | 9 gaṇeśvaraṃ kṣetrapālaṃ durgāṃ sarasvatīṃ tathā | brahmāṇaṃ ca namaskṛtya vighnaśāntyartham ācaret | 10 mūlādhāre sakāreṇa tālatrayaṃ samācaret | uttarottaravṛddhyā tu kuryāt tālatrayaṃ budhaḥ | 11 aukāreṇa hṛdi brahmarandhre kuryād visargakaiḥ | amībhir navabhis tālair bhumyādivighnavāraṇam | 12 dhṛtvā vāmena hastena dakṣiṇaṃ caraṇaṃ budhaḥ | sakāroccāraṇaiḥ prthvīṃ hanyād vighnanivṛttaye | 13 aukāreṇa punaḥ kuryāt tālatrayam atandritaḥ | visargoccāraṇaiḥ krūradṛṣṭim ākāśataḥ kṣipet | 14 pātālabhuminabhasāṃ vighnāḥ sarve nirākrtāḥ | antastālā bahistālā dvidhāmī parikīrtitāḥ | 15 hṛdy antaryajanaṃ kuryād devatāyāś ca sādaram | bhutaśuddhiṃ prakurvīta mantram uccārayan sudhīḥ | 16 mūlādibrahmarandhrāntaṃ mūlena dahanātmanā | saṃsārapāśadāhārthaṃ bhāvayeḍ dahanaṃ manum | 17 brahmarandhrādimūlāntaṃ bhāvayet plāvanātmakam | [p.244] ṛṣiḥ syād dakṣiṇamūrtis triṣṭup chandaḥ prakīrtitam | 18 devatā syāt parāśaktiḥ sakāro bījam isyate | auḥ śaktir yogasiddhyarthe viniyoga udāhṛtaḥ | 19 ṣaḍbhir dīrghais ca saṃyuktaiḥ sakārair ūrdhvabindukaiḥ |[p.245] mantrī kuryāt ṣaḍ angāni prakārāntaram ucyate | 20 tribhir varṇair dvir uktair vā saccidānandalakṣaṇaiḥ | prakurvīta ṣaḍ aṅgāni tataḥ pratyakṣaraṃ nyaset | 21 mastake caiva jihvāyāṃ hṛdaye guhyake tathā | sarvāṅge ca pañca pañca nyāsān kuryān mahāmanoḥ | 22 saptaviṃśativāraṃ ca sikhāyāṃ vinyasen manum | mastakād dhṛdayaṃ yāvat sakāraṃ vinyased dvijaḥ | 23 hṛdayān nābhiparyantam aukāraṃ ca pravinyaset | nābheś caraṇaparyantaṃ visargaṃ ca pravinyaset | 24 bhūyo ’dhaḥkramato ’py evaṃ mantrīpratyaksaraṃ nyaset | sarveṇa vyāpakaṃ nyāsaṃ mantrīpūrvavad ācaret | [p.247] 25 tato dhyāyen mahādevīṃ sākṣān muktipradāyinīm | akalaṅkasaśāṅkābhā tryakṣā candrakalāvatī | 26 mudrāpustalasadbāhuḥ pātu mām īśvarī parā | dhyātvā devīṃ dhenumudrāṃ yonimudrāṃ ca darśayet | 27 śuklāṃ vā śuklavasanāṃ pīnonnatapayodharāṃ | varābhayakarāṃ devīṃ trinetrāṃ candraśekharām | 28 sarvālaṃkāradīptāṅgīṃ padmāsanagatāṃ parām | śaktisthāne ’thavākāśe mokṣarthī pravicintayet | 29 apānam ūrdhvam ākarṣan śāmbhavīṃ samyag ācaran | pratyahaṃ prajapen mantraṃ yathāśaktyā prasādhakaḥ | [p.249] 30 yo dvādaśasahasrāṇi pratyahaṃ prajaped imam | so ’vaśyaṃ jñānam āpnoti tato muktiṃ vrajaty api | 31 gūḍhād gūḍhatamo mantro mayā te kṛpayoditaḥ | yogine ’yaṃ pradātavyo na deyo yasya kasyacit | [p.250] 32 muhūrtaṃ smarate yas tu cumbake nābhimudritam | sa badhnāti tadā dehe mantramudrāgaṇaṃ mahat | 33 atītānāgatān arthān pṛṣṭo ’sau kathayaty api | praharād yad abhipretaṃ devatārupam uccaran | 34 sākṣāt paśyaty asaṃdigdham ākṛṣṭaṃ rudraśaktibhiḥ | praharadvayamātreṇa vyomastho jāyate smaran | 35 trayeṇa mātaraḥ sarvā yogeśvaryo mahābalāḥ | vīrā vīreśvarāḥ siddhā balavān śākinīgaṇaḥ | 36 āgatya samayaṃ dattvā bhairaveṇa pracoditāḥ | yacchanti paramāṃ siddhiṃ phalaṃ yad vā samīhitam | 37 anena siddhāḥ setsyanti sādhayanti ca mantriṇaḥ | yat kiṃcit bhairave tantre sarvam asmin prasiddhyati | ITY AṄGIRASE PARĀJAPAVIDHIḤ [p.252] Pāramantravidhi atha parāvidhānam ucyate | asya parāmantrasya dakṣiṇāmurtir ṛṣis triṣṭup chandaḥ parāśaktir devatā | saṃ bījam auḥ śaktir mama yogasiddhyarthe viniyogah | sāṃ sīṃ sūṃ saiṃ sauṃ saḥ iti ṣaḍ aṅgāni | nābher adhaḥ hrdayād adhaḥ śiraso 'dhaḥ sakāraukāravisargān nyaset | sarvāṅge vyāpakaṃ nyaset | śaktisthāne ākāśamaṇḍale vā śuklāṃ śuklavasanāṃ pīnonnatastanīṃ trinetrāṃ varābhayakarāṃ candraśekharāṃ niravakarāṃ padmāsanopaviṣṭāṃ prasannavadanāṃ sarvālaṃkārabhūṣitāṃ muktipradāṃ parāṃ dhyāyet | athavā śuklāṃ śuklavasanāṃ trinetrāṃ candraśekharāṃ vāme pustakam anyasmin jñānamudrāṃ ca bibhratīṃ parāṃ padmāsanāṃ devīṃ muktyarthī pravicintayet | sakāraukāravisargaiḥ piṇḍita ekāṣaraḥ parāmantraḥ | apānam ūrdhvam ākarṣan pratyahaṃ dvādaśasahasraṃ japet | jñānaṃ prāpnoti | tathā ca śrutiḥ: atha parā yayā tad akṣaram adhigamyata iti na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ceti | ITY PARĀMANTRAVIDHIḤ