Title: Paramārthadvādaśikā Author: Abhinavagupta (or Ramyadeva) Category: Śaiva Published: © F. Sferra 2005 Input by: F. Sferra Input: June 8, 2007 Revision: 1.0 śāntiṃ sambhaja nityam alpavacanair jalpakramaṃ saṃhara tatsaṃhāragamena kiṃ katham idaṃ ko 'sīti mā cīkḷpaḥ | bhāvābhāvavibhāgabhāsakatayā yad bhāty abhagnakramaṃ tac chūnyaṃ śivadhāma vastu paramaṃ brahmātha ko 'tra grahaḥ || 1 || yady atattvaparihārapūrvakaṃ tattvam eṣi tad atattvam eva hi | yady atattvam atha tattvam eva vātattvam eva na tu tattvam īdṛśam || 2 || yad yad bhāti na bhānataḥ pṛthag idaṃ bhedo 'pi bhātīti ced bhāne so 'pi na bhāti kiṃ jahi tatas tadbhaṅgibhaṅgagraham | svapne svapnatayā prathāṃ gatavati krīḍaiva no bhītikṛc chastrāghātajalāvapātahutabhuṅnirghātabandhādikam || 3 || jñānakriyākalanapūrvakam adhyavasyed yad yad bhavān kathaya ko 'sya jaḍād viśeṣaḥ | sphūrjañ jaḍo 'pi na kim advayabodhadhāma nissīmanityaniravagrahasatyarūpam || 4 || bhāvānām avabhāsako 'si yadi tair mālinyam ātanyate kiṃ te tad yadi bhāti hanta bhavatas tatrāpy akhaṇḍaṃ mahaḥ | no cen nāsti tad evam apy ubhayathā nirvyājaniryantraṇā- truṭyadvibhramanityatṛptamahimā nityaprabuddho 'si bhoḥ || 5 || dṛṣṭiṃ bahiḥ prahiṇu lakṣyapathātiriktaṃ syād bhairavānukaraṇaṃ vata vañcaneyam | nirdvandvabodhagaganasya na bāhyam asti nābhyantaraṃ niravakāśavikāsadhāmnaḥ || 6 || vāsanāprasaravibhramodaye yad yad ullasati tad tad īkṣyatām | ādimadhyanidhaneṣu tatra ced bhāsi bhāsi tava līyate 'khilam || 7 || moho duḥkhavitarkatarkaṇaghano hetuprathānantara- prodyadvibhramaśṛṅkhalātibahulo gandharvapūḥsannibhaḥ | dvaitādvaitavikalpanāśrayapade cidvyomni nābhāti cet kutrānyatra cakāstu kāstu paramā niṣṭhāpy anekātmanām || 8 || svapne tāvad asatyam eva saraṇaṃ sausuptadhāmni prathā naivāsyāsti taduttare nirupadhau cidvyomni ko 'sya grahaḥ | jāgraty eva dharāvad arthanicayaḥ syāc cet kṣaṇe kutracij jñānenātha tadatyaye pṛthag idaṃ tatrāpi kā khaṇḍanā || 9 || ye ye ke 'pi prakāśā mayi sati paramavyomni labdhāvakāśāḥ kāśā hy eteṣu nitye mahimani mayi te nirvibhāgaṃ vibhānti | so 'haṃ nirvyājanityapratihatakalanānantasatyasvatantra- dhvastadvaitādvayāridvayamayatimirāpārabodhaprakāśaḥ || 10 || kālaḥ saṅkalayan kalāḥ kalayatu sraṣṭā sṛjatv ādarād ājñāyāḥ paratantratām upagato mathnātu vā manmathaḥ | krīḍāḍambara ambarāśrayam iva svollekharekhākramaṃ dehādyāśrayam astu vaikṛtamahāmohe na paśyāmi kim || 11 || kaḥ ko 'tra bhor yaṃ kavalīkaromi kaḥ ko 'tra bhor yaṃ sahasā nihanmi | kaḥ ko 'tra bhor yaṃ parabodhadhāma- sañcarvaṇonmattatanuḥ pivāmi || 12 || bhavotthabhayabhaṅgadaṅ gadaśṛgālavidrāvaṇaṃ prabodhadhuri dhīmatām api sakṛd yad uddīpanam | sudhāma gahanāṭavīviharaṇātitṛptyudgamād abhedakaribṛṃhitaṃ vyadhita ramyadevo hariḥ || 13 || ity ācāryābhinavaguptakṛtā paramārthadvādaśikā bhavyāyāstutarām ||