Title: Hevajrasahajasadyoga Author: Ratnākaraśānti Category: Bauddha / Yoginītantra / Hevajra Published: © H. Isaacson 2002(a) Input by: H. Isaacson Revision: 1.0 Date input: May 7, 2007 [p.463] namo vajraḍākāya || hevajrasaniṣyandaṃ paramaṃ praṇipatya yoginīcakram | syād utpannakapakṣe yathābhisamayas tathā vakṣye || 1 khadhātau ca bhagaṃ dhyātvā madhye kurvīta bhāvanām | cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam || 2 ity uddeśaḥ | ayam asyārthaḥ | sthāne karaṇam āveśya kriyāṃ kurvīta sādhakaḥ | phalaṃ tu yoginīcakraṃ tanniṣyandaś ca herukaḥ || 3 iti | utpattipakṣe ya ānandāś catvāras teṣāṃ yas tṛtīyaḥ paramāt paro viramāt pūrvaḥ sa khalu sahajānandaḥ | sa evātra dvividho dvividhaṃ phalam iṣyate | ekam ākāśasaṃkāśam anyat pūrṇendusaṃnibham || 4 nabhonibhaṃ yad anayor dharmakāyaḥ sa tāyinām | yat punaḥ pūrṇacandrābhaḥ saiva sāmbhogikī tanuḥ || 5 tad eva yoginīcakraṃ yad eva jñānam advayam | mahāsukhaṃ yathānte tat tathādāv apy abhedataḥ || 6 [p.464] prakṛtiḥ sarvadharmāṇāṃ tad eva jñānam advayam | mahāsukhaṃ ca tat tasmāj jagat sarvaṃ mahāsukham || 7 atrāyam abhisamayaḥ | asyāṃ bhāvanāyām adhikṛto vīraḥ kvacid ekākī rahogata āsane niṣadya svabhāvaśuddhāḥ sarvadharmā iti niścityātmānaṃ herukarūpam adhimucya manasā kāṃcid ānīya nirātmikāṃ tām adhimucya kakkole bolavilāsaṃ yadi vā bolabile svanābhihṛdayād avatīrṇaprajñopāyavilāsaṃ bhāvayan bhāvanābalena paramārtham abhimukhīkuryāt | kathaṃcid abhimukhīkṛtaṃ ca sarvāṅgapratyaṅgeṣu daśadiksarvabhāveṣu ca visphārayet | nirābhāsaprakāśamātraṃ mahāsukham anantaṃ nirantaraṃ tāvat paśyed yāvac chaknoti | vyutthito ’pi sarvabhāvān mahāsukhamayatvena yoginīcakrātmakān adhimuñcet | tenaiva ca svasaṃvedyena mahāsukhenābhyarcayet punaḥ punar āśu puṇyajñānasambhāropacayārtham | upacitasambhārasya bhāvanāviśeṣād acirād iṣṭasiddheḥ || madbhavāḥ prāṇinaḥ sarve madbhavaṃ bhuvanatrayam | mayā vyāptam idaṃ sarvaṃ nānyamayaṃ dṛśyate jagat || 8 evaṃ matvā tu vai yogī yo ’bhyaset susamāhitaḥ | sa siddhyati na saṃdeho mandapuṇyo ’pi mānavaḥ || 9 [p.465] punaḥ samāhitayogaḥ punar vyutthitayogo yathābalam evaṃ yogadvayena nadīsrotaḥpravāhena dīpajyotiḥprabandhavat | satataṃ tattvayogena sthātavyam ahorātrataḥ || 10 svasaṃvedyam idaṃ jñānaṃ vākpathātītagocaram | adhiṣṭhānakramo hy eṣa sarvajñajñānatanmayam || 11 pṛthivī āpa vāyuś ca teja ākāśa eva ca | kṣaṇāt sarve na bādhante svaparasaṃvittivedanam || 12 svargamartyaiś ca pātālair ekamūrtir bhavet kṣaṇāt | svaparabhāgavikalpena bādhituṃ naiva śakyate || 13 ayaṃ ca yogo ’vasthābhedāc caturdhā bhavati---meghopamo māyopamaḥ svapnopamaḥ svapnajāgaropamaś ceti | prāk siddher meghopamas tanumeghacchannapūrṇacandravad aparisphuṭatvāt | siddhau māyopamo manonirmitavidyābalena vyaktam udayāt | tataḥ svapnopamo bolākṣarayogabalena yoganidrāgatasya sahasotpatteḥ | tadanu svapnajāgaropamaḥ | kathaṃ jāgaropamaḥ | bahirvidyāyogajanitatvāt | kathaṃ svapnopamaḥ | svaparayor anupalambhāt | [p.466] ete ca yathottaraṃ viśiṣyante | pūrvapūrvabalād uttarottaraniṣpatteḥ | katham antimaḥ sarvottaraḥ | saty api vikṣepahetāv atyantasamāhitatvāt samagrasamayatvāc ceti || hevajrād atigahanād avikalam uddhṛtya sahajasadyogam | yad upacitaṃ mama kuśalaṃ bhavatu jagat tena vajradharaḥ || 14 śrīhevajrasahajasadyogaḥ samāptaḥ || kṛtir iyaṃ ratnākaraśāntipādānām ||