Title: Guhyasamājamaṇḍalavidhi Author: Dīpaṃkarabhadra Name: GuSaMaVi.txt Category: Bauddha / Mahāyogatantra / Guhyasamāja Based on: MS Göttingen Staats- und Universitätsbibliothek Cod. ms. sansc. 257 Additional References: Dhīḥ 42 (2006:109–154) Copyright: © S. Klein-Schwind 2008 Notes: apparatus not included Transcribed by: S. Klein-Schwind Proof-read and revised by: H. Isaacson Released: 18 February 2008 Revision: 1.0 Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org) Dīpaṃkarabhadra's Guhyasamājamaṇḍalavidhi namo vajrasattvāya || jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam | mañjuśrīguhyasaccakraṃ natvā tad vacmī matsmṛtau || 1 śrīmatsamājasannītyā cakrāmnātakramād ataḥ | udakādyam anujñāntaṃ yo 'bhiṣikto guros tataḥ || 2 tattvāptau guhyacakre 'smin guhyaprajñābhiṣekataḥ | guhyajño yogatattvajñas triyānasandhitattvavit || 3 vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca | sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit || 4 samayasaṃvarastho vā prajñāyogasutatparaḥ | mantratantraprayogajño bhavyaḥ sattvārthasādhane || 5 yogadhairyādiyukto 'pi proktair guṇair ananvitaḥ | sattvārthe naiva bhavyo yat sadbhis taiḥ syur guṇā hy amī || 6 kṛpāvān suvrato jāpī śrāddho gambhīratattvavit | pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalam ālikhet || 7 kvacin mano'nuge sthāne digdhe saccandanādibhiḥ | sugandhikusumākīrṇe prāk praatar viniveśya ca || 8 vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojjvalam | dhyātvā śubhābhivṛddhyarthaṃ prakuryād deśanādikam || 9 sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ | hṛdprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ || 10 svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtaṃ | svapnasvapnādivat sarvaṃ triṣkṛtya deśayāmy aham || 11 saṃbuddhasatsutāryāṇām anyeṣāṃ yac cubhaṃ śubham | niḥśeṣam anumodyāhaṃ saṃbodhau nāmayāmy anu || 12 yāce 'haṃ sarvabuddhānāṃ sarvāśāśvāsadāyikā | deśanākāśasaṃsthānāṃ bhātu loke 'khile 'naghā || 13 śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ | sambuddhān śaraṇaṃ yāmi svaparārthaphalapradān 14 satsattvāśeṣasaddharmam āgamādhigamātmakam | satsampadāśrayācintyaṃ śaraṇaṃ samupaimy aham || 15 prāptāśvāsam avaivartyaṃ niṣyandādiphalair yutam | guhyābhiṣekajaṃ caiva gato 'smi śaraṇaṃ gaṇam || 16 munīndrasūnusanmārgaṃ caryānantāgrabodhakam | sarvabuddhātmasadbuddhyā samāśrito 'smy ato 'dhunā || 17 sarvāvṛtisamudghātyanantajñānāmṛtāspadam | bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ || 18 bodhicittāc ca buddhatvaṃ phalahetor asaṅgataḥ | pratyātmavedyadharmatvāc chūnyajñānātmako hy aham || 19 oṃ śūnyatājñānavajrasvabhāvātmako 'ham | hūṃkāraṃ cāpy athoṣṇīṣān śāśvatādikam eva ca || rakṣārthaṃ krodhacakrastho dhyāyād vighnān pramardayan || 20 dharmadhātuṃ tato dhyāyāt tryaśraṃ śuklordhvasaṃsthita | dikcakravarticitrābhaṃ antaḥkhādho'bjavajragam || 21 tatra bhrūṃkāracakrotthasavidyaśāśvatodbhavam | spharadbuddhaughakhavyāpi caturaśrādisaṃyutam || 22 śaśisūryasamākrāntaṃ viśvābjadevatāsanam | vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet || 23 svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam | madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat || 24 tatrādyahṛdbhavaṃ vajraṃ raktam ādyahṛdā yutam | kṛtajinābhadehyarthas tadahaṃkṛtimān svayam || 25 sphatikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam | sarvākāravarodāraṃ sadguṇābharaṇāmbaram || 26 dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram | vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam || 27 prajñopāyātmakaṃ śrimaj jagatsampatsamāśrayam | samantabhadram ātmanaṃ bhāvayet spharaṇatviṣam || 28 mahārāgavineyaṃ tal lokam ālokya bhājanaṃ | suratadhvaninā svāntar jinavṛndaṃ niveśayet || 29 tal locanādisadvidyā rūpādiviṣayātmabhiḥ | protsṛjya navadhā devīḥ svavidyāntar niveśayet || 30 svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam | nirmāyātra jagat kṛtsnam āśvāsāya praveśayet || 31 khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ | sevayed avivartyarthaṃ tattvajñānaphalāptaye || 32 āśvastaṃ taj jagad dṛṣṭvā bījaiś cātaḥ svabhāvajaiḥ | utsṛjet sarvasattvāṃś ca jagaccittātmabhāvajān || 33 kṣitigarbhādikān ṣaṭkāṃś cakṣurādisvabhāvakān | kṣiṃ jraṃ khaṃ gaṃ skaṃ ity ebhiḥ saṃ-bījāc ca yathākramam || 34 rūpavajrādikān ṣaṭkān bāhyādhyātmasvabhāvajān | jaḥ hūṃ vaṃ hoḥ khaṃ ity etai raṃ-bījāc ca bahiḥ sthitān ||35 locanādyās tu tā vidyāḥ pṛthivyādisvabhāvajān | lāṃ māṃ pāṃ tām iti tv ebhir jagaddharmātmatattvajāḥ || 36 śāśvatādyāṃs tu saṃbuddhān rūpādiskandhasvabhāvajān | buṃ-āṃ-jrīṃ-bhiś ca khaṃ-hūṃ-bhyāṃ sarvadharmān samutsṛjet || 37 oṃ āḥ hūṃ iti tac cittaṃ bhāsvaddhorbhyāṃ vidarbhitam | guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye || 38 te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte | sanmitrābhātadigdevīgītyā dhyāyāt sucodanāḥ || 39 tvaṃ vajracitta bhuvaneśvara sattvadhāto trāyāhi māṃ ratimanojñā mahārthakāmaiḥ | kamāhi māṃ janaka sarvamahāgrabandho yadīcchase jīvitu mahya nātha || 40 tvaṃ vajrakāya bahusattvapriyājñacakra buddhārthabodhiparamārthahitānudarśī | rāgeṇa rāgasamayāṃ mama kāmayasva yadīcchase jīvitu mahya nātha || 41 tvaṃ vajravāca sakalasya hitānukampī lokārthakāryakaraṇe sadā saṃpravṛtta | kāmahi māṃ suratacarya samantabhadra yadīcchase jīvitu mahya nātha || 42 tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī | kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ yadīcchase jīvitu mahya nātha || 43 utthāpanyanurodhāt tad dravaṃ paśyan vipattivat | māyāvad vastu saṃcintya svamantrārthaḥ punar bhavet || 44 kuṅkūmākāramūlāsyo nīlasavyasitetaraḥ | kumārābharaṇākāraḥ prajñānandaikasundaraḥ || 45 dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsyadhṛk | bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ || 46 spharadbuddhaughanirmāṇaniṣpāditajagattrayaḥ | svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet || 47 bhavasaṅgād bhavo' nantaḥ śamasaṅgo vipattibhāk | māyayā kṛtasaṃsevo dharmadhātvātmako bhavet || 48 oṃ dharmadhātusvabhāvātmako 'ham || sanmitraiḥ kṛtaniṣyandaḥ pākāt sarvajñatām iyāt | taccakṣurādyadhiṣṭhānam upasādhanam iṣyate || 49 kṣitīśakuliśākāśalokeśaskāmbhabhadrakaiḥ | saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet || 50 dharmasaṃbhoganirmāṇavāhinī jagadarthatā | cittaguhyādyadhiṣṭhānaṃ sādhanārtham ato bhavet || 51 svahṛtkaṇṭhaśiraścandre hūṃ-āḥ-oṃ-jāṃś ca satprabhūn | vajrābjacakramadhyasthān dhyātvā cittādiguhyakān || 52 taddhṛtprajñāṅgasaṅgārcīrūpavajrādiraśmibhiḥ | saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān || 53 kṛtārthasaṃpadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ | cittavajrādayas tāṃs tu tadadhiṣṭhāne prayācayet || 54 cittavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu cittavajriṇaḥ ||55 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu cittavajriṇaḥ ||56 oṃ sarvatathāgatacittavajrasvabhāvātmako 'ham || dharmo vai vākpathaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu vāgvajriṇaḥ ||57 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu vāgvajriṇaḥ ||58 oṃ sarvatathāgatavāgvajrasvabhāvātmako 'ham || kāyavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu kāyavajriṇaḥ || 59 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu kāyavajriṇaḥ || 60 oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham || ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān | tasya cittādyadhiṣṭhānaṃ noktam aprastutoktitaḥ || 61 triguhyālakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ | mṛduvaimalyasaṃśuddhau mahāsādhanam iṣyate || 62 saṃcodya diggatān nāthān jñānasattvahṛdarciṣā | tatprabhodbhavavidyābhir bhṛtakumbhāmṛtāmbubhiḥ || 63 svabhiṣiktaḥ prabhuḥ śrīmān kuleśamakuṭottamaḥ | niṣyandādyais tathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet || 64 śirohṛnnābhiguhye 'syāś caraṇānte ca pratyaṇūn | oṃ-hūṃ-svā-hṛdbhiḥ āḥ-hābhyāṃ śāśvatādikulātmakaiḥ ||32 65 āpūrya pañcasaṃbuddhaiḥ hūṃ-āḥ-aṣṭadalābjikām | saṃviśodhya tayā buddhān hūṃ-sadvajro 'nurāgayet || 66 oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham || hṛccandrakhadgahṛdbhābhiḥ khavyāpibuddhamaṇḍalam | niveśyātmani saccittarūpam vajrābjasaṃsthitam || 67 nijacakraṃ svabījena tatrotpādya sthirīkṛtam | utsṛjed vidhinānena jagatsv ajñānaśuddhaye || 68 saṃcodyādhipam akṣobhyaṃ mahādveśārthakṛjjinam | vajradhṛg iti cotsṛjyāṅgendranīlamaṇiprabham || 69 sitasavyetarāraktam paramādyabhujānvitam | saṃhṛtyātmani sacchrīmān sarvabhāvair niveśayet || 70 jinajig iti cādyābhaṃ mahāmohārthakṛdvibhum | saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale || 71 ratnadhṛg iti ratneśaṃ suvarṇābhaṃ samodyamam | sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe || 72 ārolig iti vāgīśaṃ mahārāgārthakṛtprabhum | padmarāgābhapadmādyāṃ kumārāsyaṃ tu pṛṣṭhataḥ || 73 prajñādhṛg ity amogheśaṃ mahogrerṣyārthakṛtkhajam | vaidūryābhaṃ kumārāsyaṃ dhyāyāt khaḍgādyam uttare || 74 sajaṭāmukuṭāḥ sarve svavidyādvayasangiṇaḥ | sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale || 75 moharatīti cāgneyāṃ kṛpopāyajanārthadā | kāyeśavatsvarūpā syāl locanā svendumaṇḍale || 76 dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā | citteśavadratautsukyā māmakī candramaṇḍale || 77 rāgaratīti vāyavyāṃ modabalasamādhidā | vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale || 78 vajraratīti caiṣānyām upekṣajñānasādhikā | ratneśavatsvarūpā syāc candre tārā manoramā || 79 cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītaṃ utpalam | śiṣṭaṃ svādhipavad diṣṭaṃ cihnam āsāṃ kramād ataḥ || 80 āgneyādicatuḥkoṇe pūrvadvāradvipārśvayoḥ | rūpādyā darpaṇādyaiḥ syuḥ kāyādyābhās tritattvataḥ || 81 prāgdvāre krodhaparyaṅkaś citteśākārabhāsuraḥ | yamāntakṛd itītighnaḥ skandhajñeyavināśataḥ || 82 kāyeśābhogradṛg bhīmo 'vāgdvāre 'parājitaḥ | prajñāntakṛd itīcchāghnaḥ svātmadṛkkleśahānitaḥ || 83 mṛtyujanmāghasāṃ ghātī pṛṣṭhadvāre 'śvakandharaḥ | padmāntakṛd itīcchāghno vāgīśābhograghūrṇitaḥ || 84 akṣobhyābhogravighnaghna uttare 'mṛtakuṇḍaliḥ | vighnāntakṛd iti dvārakriyāsurāriśuddhitaḥ || 85 bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ | vyāvṛtāśyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ || 86 caṇḍamudgaradaṇḍābjasvavajrādikarās tv amī | krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ || 87 niṣpannaṃ cakram ālokya nijabhāvena sarvataḥ | hṛdbījābhāṅkuśair buddhāṃś cakrākārasamāhṛtān || 88 dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca | dattvārghaṃ mantrasaṃjaptaṃ candrādikusumānvitam || 89 cakre niveśya tac cakraṃ cakṣuḥkāyādyadhiṣṭhitam | prāgvat siktaṃ ca tad dhyāyān niṣyandādyadhimātrataḥ || 90 buddhānāṃ makuṭe 'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ | kāyeśākṣobhyavāgīśacitteśair dvāriṇo matāḥ || 91 ity āsicya svahṛdbhābhiḥ prajñābjāntarniveśitam | rūpādyaṃ romakūpotthaṃ rūpavajrādiraśmibhiḥ || 92 kūṭāgāraprabhonmuktair gaganāntaḥprasarpibhiḥ | sampūjya svaṃ munīndrāṃś ca pūjyapūjātmako bhavet || 93 oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham || sarvadharmaiḥ stuyāc cakraṃ saṃbuddhasvātmamūrtibhiḥ | pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam || 94 akṣobhyavajra mahājñāna vajradhātu mahābudha | trimaṇḍala trivajrāgra ghoṣavajra namo 'stu te || 95 vairocana mahāśuddha vajraśānta mahārate | prakṛtiprabhāsvarāgrāgrya deśavajra namo 'stu te || 96 ratnarāja sugāmbhīrya khavajrākāśanirmala | svabhāvaśuddha nirlepa kāyavajra namo 'stu te || 97 vajrāmita mahārāja nirvikalpa khavajradhṛk | rāgapāramitāprāpta bhāṣavajra namo 'stu te || 98 amoghavajra saṃbuddha sarvāśāparipūraka | śuddhasvabhāvasaṃbhūta vajrasattva namo 'stu te || 99 candrārkavāribhaiṣajyagandhaṃ vāyvagnicakragam | praṇavādhiṣṭhitaṃ sārcis tritattvair abhimantritam || 100 hūṃnyastavajrasajjihvo dhyātvā jñānāmṛtair bhṛtam | hṛccandrāntargatāśeṣacakraṃ tena pratarpayet || 101 hṛdraśminirmitair nāthaiḥ svāsatsaṃkalpavarjitaiḥ | buddhātmakaṃ jagat kṛtvā hṛdbījāntar niveśayet || 102 hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam | prabhāsvat svamano dhyātvā jñānasattvaṃ prabhāsayet || 103 cittavākkāyavajraṃ ca prabodhya raśmimālayā | niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm || 104 antas tanum ataḥ sarvāṃ tayābhāsya samantataḥ | pratiromaprabhāvyūhair jagadarthaṃ prapūrayan || 105 dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam | municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram || 106 dṛṣtvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ | buddhair nānāvidhaiś cihnair vidadhīta punaḥ punaḥ || 107 kāyavākcittasadvajrāt pañcasajjñānaraśmikam | spharanmantraṃ japaṃ kuryād yugapat kramaśo 'thavā || 108 vajrābjadharmataccakraṃ kāyavākcittavajragam | nilayaṃ tad dṛḍhīkurvañ jñānakāyaṃ spharañ japet || 109 uccārayet spharan prāṇair mantram āyāmasaṃhṛtam | kāyādisphārasaṃhāraiḥ kuryāj jāpaṃ kramākramāt || 110 uccāryaivaṃ viyad vyāpya kāyādyais taiḥ svaraśmibhiḥ | prāgvat saccittapūjārhaṃ prāṇād vidyaugham utsṛjan || 111 parigūḍhollasadvidyāsukhāveśavaśīkṛtam | āyāmājñānabuddhaughaṃ svātmany ante niveśayet || 112 niṣyandādyadhimokṣaiś ca bindusūkṣmatriguhyajāḥ | dhyeyā mṛdvādibhir bhedair yogāḥ sevādivat tathā || 113 svahṛttattvaparāmarṣāt parīttacittasaṃsṛteḥ | locanādigaṇodgītaiś cakram abhyarthya pūjayet || 114 mūrdhnīndupraṇavārdrāṃ tu sacittavārivāhinīm | vidhivat pātayan kuryāt kāyavākcittaprīṇanam || 115 viśramyaivaṃ japaṃ kṛtvā kṛtapūjādiko budhaḥ | tritattvātmāhitān buddhān gatasaṅgo visarjayet ||54 116 evaṃ tattvadṛśā muktaṃ jagat kṛtsnaṃ vilokya ca | praṇidhim āmukhīkuryāt kṛpayā taddhitāya ca || 117 samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan | cāragatas tu saṃbuddhaviṣayaiḥ saṃprapūjayet || 118 śrīmañjuvajrasarvātmā svabhāvaviṣayānugān | viṣayān bhāvayann evaṃ svasvaśuddhyā pratiṣṭhitān || 119 śāśvatādisvabhāvāṃs tān pratyātmadharmasaṃsthitān | śrīmadvajradharākārān śuddhasattvasamanvitaḥ || 120 sarvaṃ saṃpādayet kṛtyaṃ svāsatsaṃkalpavarjitaḥ | saccakrānantapūjeyaṃ sadāmeyā suyoginaḥ || 121 svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam | samālambya svahṛttattvaiḥ sarvabuddhāmṛtatāyitam || 122 sarvadharmatayā śuddhaṃ tritattvair abhimantritam | svādhidaivatasaccakraṃ prīṇayaṃs tena pūjayet || 123 homo bāhyo 'numeyo 'yaṃ cittamātrāt tu mānasaḥ | anuttaras tv ayaṃ jñānāgniskandhendhanadāhataḥ || 124 kāmair evaṃ samastaiḥ svaṃ svadaivātmasvabhāvajam | parāṃś ca pūjayed evaṃ samayaḥ sugatair mataḥ || 125 tat tat kāyādi yat karma sarvabuddhāṃs tu pūjayan | anurūpaṃ jagat kāryaṃ kuryān nityaṃ samāhitaḥ || 126 yat kāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat | tat tat karma samāsādya sarvabuddhāṃs tu pūjayet || 127 vastuny ekatra saṃkalpā nānākārāvabhāsinaḥ | muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat || 128 tasmāc chubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam | sarvasatkalpanirmukte jñāne tatkalpanā katham || 129 amoghavajrasaccakrī samayotthāpanāya tu | hṛtkarmavajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet || 130 gurvavajñādike doṣe sadānaṃ bhojyam āvahet | bāhyasnānaṃ svacakrasthaḥ kuryāt sekavidhānataḥ || 131 sandhyāntare 'pi pūjādi japaṃ kṛtvā tu pūrvavat | hṛdyantargatasaccakraḥ supyāt prajñākṛpānvitaḥ || 132 utthānasamaye śrīmān devīsaṃgīticoditaḥ | prātar utthāya prāgvat tu saṃjaped ādikarmikaḥ || 133 mantrasīlavratair yuktaś cakṣuḥkāyādyadhiṣṭhitaḥ | jñāne kiñcitsamāveśī japet sandhyāsv atandritaḥ || 134 sarvākārasuniṣpannaṃ spharatsamhārakārakaṃ | prāptajñānavaśī kiñcid aniśaṃ yogam āśrayet || 135 samyagjñānavaśī dhyāyan kuryāt kāryaṃ jagaddhitam | dhātvaṇvantas trisaccakraiḥ pratibimbātmamūrtibhiḥ || 136 saṃsiddhāv asakṛl labdhvā yogī nimittam eva tu | tritattvāṃ vidhivat pūjāṃ kṛtvā maṇḍalam ālikhet || 137 cakrastho vidhivaj japtvā svayaṃ vādhyeṣito 'pi vā | parārthaṃ ghaṭamāno 'pi nimittaṃ prāpya saṃlikhet || 138 cakrimantraṃ japel lakṣaṃ lakṣam vā svādhidaivatam | anyeṣām ayutaṃ samyak cakriṇāṃ vājñayā likhet || 139 tritattvair garbhitotsargān anyān hṛdbījagarbhitān | sānusvārādyavarṇāṃs tu nāmno mantrān samuddharet || 140 kāyavākcittaguhyākhyā karmadharmamahātmikā | triguhyā samayā mudrā bījaṃ hṛdayam ucyate || 141 karmakartrī tu vidyoktā śāntyādipraticodanāt | mālāmantrāś ca vidyoktā sarvathā tāṃ japet budhaḥ || 142 yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ | nirodhacakram ābhujya svacittaśuddhito likhet || 143 vighnān utsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet | samādhitritayaṃ kṛtvā buddhādīn adhivāsya ca || 144 dattvā balyargham āpūjya homair āpyāyya khe nyaset | khānayet kṣmāṃ sunirvighnāṃ gartāpūre 'pi ayaṃ kramaḥ || 145 ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān | saṃskṛtya maṇḍalasthānaṃ saṃhāryaiḥ pūjayānvitaḥ || 146 vighnāricakrayogasthaḥ svābhiṣekaṃ samādadhet | duṣṭān nikṛntayed evaṃ yogād vā svādhidaivatāt | 147 oṃ bhūḥ kham iti mantreṇa viyadbhūtāṃ vasundharām | hūṃ laṃ hūṃ iti vajrātma kṣmāṃ kṛtvā tām adhiṣṭhayet || 148 oṃ medini vajrībhava vajrabandha hūm || prāgvad vighnaghnayogātmā sevādyantānurāgaṇaḥ | ādiyogī svacakraṃ tu protsṛjyāntāmṛtaś ca saḥ || 149 cakrarājāgriyogātmā cakrakarmasukarmakṛt | karmarājāgriyogīti samādhitrayam uttamam || 150 etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ | svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ || 151 vajraghaṇṭādharo vīro 'dhyeṣyas tricakranirmitau | sahāyair vajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ || 152 sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam | sarvadharmāgranairātmyaṃ deśa maṇḍalam uttamam || 153 sarvalakṣaṇasaṃpūrṇaṃ sarvālakṣaṇavarjitam | samantabhadrakāyāgraṃ bhāṣa maṇḍalam uttamam || 154 śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam | samantabhadravācāgraṃ bhāṣa maṇḍalam uttamam || 155 sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam | samantabhadracittāgryaṃ ghoṣa maṇḍalasārathe || 156 vīkṣyāto mañjurāḍ kruddhaḥ sattvadhātuṃ tamiśritam | hūṃ vajrottiṣṭheti svakṣaś cakram utkṣipya nirmitam || 157 maṭkāracandraśūryākṣaḥ sarvādhvadikṣu dīpayan | jagad ālokayan dhīmāṃś cakrabhūmau parikramet || 158 pādatalajvaladvajro vajrollālanatatparaḥ | līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭa-hūṃ-kṛtaḥ || 159 protsārayet praduṣṭaughān devādyān vighnamaṇḍalān | śṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ || 160 ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ | vajreṇādīptavapuṣā sphālayāmi trikāyajān || 161 laṅghayed me viśīryetātra nānyathā |93 bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet | 162 oṃ gha gha ghātaya 2 sarvaduṣṭān phaṭ kīlaya 2 sarvapāpān phaṭ hūṃ hūṃ hūṃ vajrakīla vajradharo ājñāpayati sarvaduṣṭakāyavākcittavajraṃ kīlaya hūṃ phaṭ || adhaḥśūlordhvavighnāriṃ dhiyā madhye prakīlayet | vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān || 163 saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām | sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet || 164 tvaṃ devi sākṣibhūtāsi sarvabuddhānāṃ tāyinām | caryānayaviśeṣeṣu bhūmipāramītāsu ca || 165 yathā mārabalaṃ bhagnaṃ śākyasiṃhena tāyinā | tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmy aham || 166 kṣmāṃ saṃlipya sugandhadyaiś citraiḥ puṣpaiḥ prakīrya ca | candrādyaiś cakriṇāṃ sthāne prakuryān maṇḍalaṃ budhaḥ || 167 tatrāvāhya tu saccakraṃ kṛtvā sīmādibandhanam | pūjāstutyāmṛtāsvādaṃ kalaśān adhivāsayet || 168 vastrācchāditasadgrīvāṃś cūtādipallavānvitān | kalaśān māṇḍaleyānāṃ tanmantrair adhivāsayet || 169 pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam | śragbaddhavajramūrdhānaṃ cakreśena japaṃ japet || 170 arghaṃ dattvā samāpūjya prakṣipya sitapuṣpakam | dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam || 171 pratidinaṃ trisandhyāsu baliṃ dattvā tathā japet | te ca cakrabahiṣkoṇe jayaś cakreśasavyataḥ || 172 tebhyo 'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt | ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet || 173 cakrapūjāṃ punaḥ kṛtvā dhūpam utkṣipya pāṇinā | cakreśaṃ prārthayed dhīmān buddhāṃś ca jānusaṃsthitaḥ || 174 bhagavan mañjusadvajra vidyārāja namo 'stu te | icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmaka || 175 śiṣyāṇām anukampāyai yuṣmākaṃ pūjanāya ca | tan me bhaktasya bhagavan prasādaṃ kartum arhasi || 176 samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ | phalasthā bodhisattvāś ca yāś cānyā mantradevatāḥ || 177 devatā lokapālāś ca bhūtāḥ sambodhiśāsitāḥ | śāsanābhiratāḥ sattvā ye kecid vajracakṣuṣaḥ || 178 amuko 'haṃ mahāvajrī mañjuśryudayamaṇḍalam | likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ || 179 anukampām upādāya saśiṣyasya tu tan mama | maṇḍale sahitāḥ sarve sāṃnidhyaṃ kartum arhatha || 180 nimantryaivaṃ trivārāṃs tān kṛtvā pūjādikaṃ vibhoḥ | samārakṣya bahir gatvā svaśiṣyān srakkaragrahān || 181 manīṣiṇo mahotsāhān kṛtajñanirahaṃkṛtān | kulino guṇinaḥ śrāddhān rūpavarṇavayonvitān || 182 arthinaś cābhiyuktāṃś ca saugatān mantrasādhane | virūpān nirguṇāṃś cāpi hīnān apy adhivāsayet || 183 caturṇām apy anujñātaḥ parṣadāṃ maṇḍale vidhiḥ | śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām || 184 mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale | puṇyakāmās tato 'nye ca paralokārthino 'pare || 185 paralokaṃ samuddiṣya śraddhāṃ kṛtvā ca bhūyasīm | praviśen maṇḍalaṃ dhīmān naihikam phalam īhayet || 186 aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam | paralokārthinaḥ puṃsaḥ puṣkalaṃ tv aihikaṃ phalam || 187 evam uktvā tu tān śiṣyān dhiyā svāntar niveśitān | prāgvad vajrābjasaṃśuddhān iha dvāre tu yācayet || 188 tvam me śāstā mahārata icchāmy ahaṃ mahānātha mahābodhinayaṃ dṛḍham || 189 dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me | buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam praveśayasva māṃ nātha mahāmokṣapuraṃ varam | 190 trir uccārya ca tān śiṣyān jñātvā sadbhaktivatsalān | pradhānaṃ śiṣyam ekaṃ tu kṛtvā brūyād idaṃ vacaḥ || 191 ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim | deśayiṣyāmi te samyak bhājanas tvaṃ mahānaye || 192 buddhās triyadhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ | saṃprāptā jñānam atulaṃ vajramantraprabhāvanaiḥ || 193 mantraprayogam atulaṃ yena bhagnaṃ mahābalam | mārasainyaṃ mahāghoraṃ sākyasiṃhādibhir varaiḥ || 194 lokānuvṛttim āgamya cakraṃ pravartya nirvṛtāḥ | tasmān matim imāṃ vatsa kuru sarvajñatāptaye || 195 deśanādiṃs tridhālāpyā bodhicittaṃ tato guruḥ | utpādayed anutpannam utpannaṃ smārayet punaḥ || 196 sarvakarmakṛtārakṣya dhyāyād dhṛtkaṇṭhamūrdhasu | vajraṃ abjaṃ tathā cakraṃ hūṃ āḥ oṃ teṣu vinyaset || 197 gandhāmbuvajrasanmuṣṭyā hūṃ oṃ āḥ evaṃ āpaṭhan | hṛcchiraḥkaṇṭham ālabhya dadyāt puṣpādikaṃ kramāt || 198 puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punar hṛdi | dadyāt sarvakṛtā japtaṃ śiṣyebhyo yatir ādarāt || 199 dvādaśāṅgulapuṣpāgram akīṭāpāṭitāvraṇam | aśvatthodumburāvakraṃ pradadyād dantadhāvanam || 200 prāgudaṅmukhasaṃsthais taiḥ khādayitvaiva prakṣipet | gocarmamātrabhūlipte siddhiṃ śāntyādikāṃ diśet || 201 ācamya tricalupānaṃ dattvā bāhye niveśya ca | kuśān śayyopadhānāya bāhusūtraiḥ surakṣayet || 202 tricalupānamantraḥ || oṃ hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpān apanaya hūm || sarvajñānāṃ kadā loke sambhavo jāyate na vā | udumbarasyeva kusumaṃ kadācit karhicid bhavet || 203 tato 'pi durlabhotpādo mantracaryānayasya hi | yena sattvārtham atulaṃ kartuṃ śaktā hy anirvṛtāḥ || 204 anekakalpakoṭībhir yat kṛṭam pāpakam purā | tat sarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalam īdṛśaṃ || 205 kim utānantayaśasāṃ mantracaryānaye sthitaḥ | padaṃ hy anuttaraṃ yāti japan vai mantra tāyinām || 206 ucchinnā durgatis teṣāṃ sarvaduḥkhasya sambhavā | yeṣāṃ caryāvare hy asmin matir atyantanirmalā || 207 adya yuṣmābhir atulā lābhā labdhā mahātmabhiḥ | yena yūyaṃ jinaiḥ sarvaiḥ saputrair iha śāsane || 208 sarve parigṛhītā stha jāyamānā mahātmabhiḥ | tena yūyaṃ mahāyāne śvo jātā hi bhaviṣyatha || 209 eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ | yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210 kṛtvātha deśanāṃ rakṣāṃ svāpayet kuśasaṃstare | yat kiṃcit paśyatha svapne prātar me kathayiṣyatha || 211 rakṣādhiṣṭhādikaṃ kṛtvā taj japet sārvakarmikam | pañcakulatricakrāṇāṃ kuṇḍaliḥ sārvakarmikaḥ || 212 pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham | śiṣyān saṃrakṣya tān yogyān saṃvaraṃ grāhayet tataḥ || 213 cakre 'vaivartyasaṃsekaṃ dattvā nātha vadasva me | cakradevatayos tattvam ācāryaparikarma ca || 214 samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyam uttaram | ācāryaḥ syām ahaṃ nityaṃ sarvasattvārthakāraṇāt || 215 ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram | yogam ādhāya saccakraṃ saṃpūjya khe dhiyā nyaset || 216 śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam | pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam || 217 yaḥkārasūryacandrākṣo mañjuvajrātmavigrahaḥ | dīptadṛṣṭyaṅkuśākṛṣtaṃ svavarṇāntar niveśitam || 218 vairocanādihṛjjñānasūtraṃ sarvakṛtā saha | prayaccha śāśvata sūtraṃ svacakrasūtraṇāya ca || 219 tritattvagarbhitaṃ caiva yāvad akṣobhyam arthayan | anyonyānugatāḥ sarvadharmā ityādy anusmaran || 220 cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam | pañcāmṛtasugandhena temayitvāpi rakṣitaṃ || 221 tryakṣarāntargataṃ yogī cālayet sūtradhāriṇā | trir jjaḥkārais tam āpreṣya jjaḥ jjaḥ jjaḥ ity api svayaṃ punaḥ || 222 vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ | khasūtraṃ pātayec chrīmāṃs tathaivādhaḥ prasūtrayet || 223 oṃ vajrasamayasūtraṃ mātikrama hūṃ || sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān | codayet sūtradhvaninā tad ihāgamanāya tu || 224 yakṣapretendranāgeśadiṅmukho 'gnyanilāśritaḥ | prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca || 225 koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ | prākpratīcyuttarāvāgdik tathaivāṣṭakamaṇḍalam || 226 dviguṇīkṛtya tat sūtraṃ cakramadhye vidhārya ca | cakrākāraṃ tato bāhyaṃ vajrasūtradvayaṃ punaḥ || 227 aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt | sūtreṇa sūtrayet prājñaḥ sarvadiksamatāṃ vahan || 228 animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ | hīnābhiriktato rogā diṅmohe śiṣyavibhramaḥ || 229 caturasraṃ caturdvāraṃ catustoraṇabhūṣitam | catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitam || 230 koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu | khacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam || 231 tasyābhyantarataś cakram aṣṭamaṇḍalakopamam | ardhena bāhyacakrasya samantāt parimaṇḍalam || 232 cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham | vibhajec ca tato dvāraṃ hrīḥkārakrodhadṛṣṭitaḥ || 233 cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam | dvārapramāṇā niryūhā devatāpaṭṭikās tathā || 234 dvārārdhā sarvato vedī kapolaḥ pakṣakas tathā | harārdhahāracandrārkā paṭṭasragdāmapaṭṭikāḥ || 235 rajobhūmis tadardhena mūlasūtrabhuvo bahiḥ | cakrādyastambhasūtrāṇāṃ bhūmis tulyā rajobhuvā || 236 toraṇaṃ triguṇaṃ dvārāt patākāghaṇṭayānvitam | saghaṇṭā mārutoddhūṭā patākā bāhyakoṇataḥ || 237 cakrānurūpato 'nyeṣāṃ yathāśobhaṃ prakalpanā | saṃbuddhajñānakāyatvād vāgmī vajrakule smṛtaḥ || 238 dharmakāyātmasaṃśuddhau cittamaṇḍalam asya tu | sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ | prajñopāyodbhavā siddhir jātyādiniyamena kim || 239 tad ekahastam ārabhya yāvad dhastasahasrakam | evam āsūtrya tac cakraṃ dīptadṛṣṭyā rajāṃsi tu | prākkramajñānasaddīptyā samuttejyābhimantrayet || 240 oṃ vajracitra samaya hūm || dharmadhātur ayaṃ śuddhaḥ sattvadhātupramocakaḥ | svayaṃ mañjuravo rājā sarvatathāgatālayaḥ || 241 sarvadoṣavinirmuktaś cakrābhyantarasaṃsthitaḥ | aiśānīṃ diśam āśritya gurur vāmena muṣṭinā || 242 śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇam eva ca | samapradakṣiṇācchinnāvakrāṃ rekhāṃ prapātayet || 243 samāṃ ca pātayed rekhāṃ dvāraviṃśatibhāgikām | sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||244 vidveṣo vakrayā mṛtyuś chinnayā guruśiṣyayoḥ | apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet || 245 śvetavajramayī sūcī sauvarṇālambanāparā | padmarāgamayī sūcī tathā marakatāparā || 246 kṛṣṇābhyantarato jñeyā eṣa raṅgakramo 'sya tu | pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam || 247 lohitaṃ paścimabhāgaṃ mañjiṣṭhottarasaṃyutam | madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram || 248 prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ | yavamātrāntarā rekhā pātanīya parasparam || 249 kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramardayan | mahāmudrāsya damṣṭroktā duṣṭaśatruś ca mantrarāḍ || 250 namaḥ samantakāyavākcittavajrāṇāṃ namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya oṃ amṛtakuṇḍali kha 2 khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 garja 2 visphoṭaya 2 sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hūṃ phaṭ || evaṃ maṇḍalam ālikhya candrasūryakṛtāsanam | madhye khaḍgaṃ likhet syāmaṃ suviśuddhādibhāsvaram || 251 pūrveṇāṣṭārasaccakram ādarśādisamujjvalam | savye ratnaṃ harītābhaṃ navāṃśaṃ samatonnatam || 252 paścime 'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam | uttare tu satkhaḍgaṃ kṛtyādipratimaṇḍitam || 253 upāyair netram āgneyyāṃ nairṛtyāṃ vajram arthanāt | vāyavyāṃ vikaṭāsyaṃ tu balāt padmaṃ sakandakam || 254 aiśānyām utpalaṃ jñānāt pītaṃ nīlābhaśobhanam | āgneyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ || 255 darpaṇaṃ ca tathā vīṇāṃ gandhaśaṅkharaśāyanam | vastraṃ dharmodayaṃ caiva dānaśīlādiśodhitam || 256 śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam | dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam || 257 prāgvat prajñāṅgasaṃyogād buddhān svāntar niveśya ca | saccittena viyad vyāpya cakrapārśvakṛtāspadān || 258 taiḥ samāyātavighnāṃs tān samutsāryābhirakṣya ca | yamāryādibhir ākṛṣyāveśya baddhvā vaśaṃ nayet || 259 cakṣuḥkāyādy adhiṣṭhāyārghābhiṣekābhipūjanam | kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet || 260 prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam | dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet || 261 trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ | kṛtapradakṣiṇaś cakraṃ natvā homena pūrayet || 262 caturaṅgulam ātyajya tanmānābjapraphullayā | vedyā hastārdhahastādhaś cakravat sārvakarmikam || 263 dairghād ucchrayataḥ khaḍgaṃ aṣṭaikāṅgulamānakam | kuṇḍamadhye likhec cakraratnābjakhaḍgamadhyagam || 264 bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ | japtvā sarvakṛtārakṣya vāme 'rghādy anyad anyat || 265 nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān | kṣīravṛkṣendhanādīptam agniṃ tryakṣararecitam || 266 prajvālya vyañjanāghātaiḥ kuśān dadyāt pradakṣiṇam | ādyajahṛtsaratryaśrābjasthaṃ rūṃbījasaṃbhavam || 267 dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāngasaṅginam | kuṇḍikābhayadaṇḍākṣamālākaram ihānalam || 268 āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā | abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam|| 269 sruksruve hastadaṇḍādho vajraratne tadūrdhvataḥ | caturasrāṅgulā pātrī dvyaṅgulakhātavajradhā || 270 caturaṅgulavajrāntar ante padmadalākṛtiḥ | antar vajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ sruvam || 271 dhyātvā svadaivataṃ bījaṃ pradīptaṃ sruksruvānane | dadyāt pūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe || 272 juhvīta samidho dhanyāḥ samiddhe 'gnau ghṛtaṃ tilān | dūrvākhaṇdaṃ tu dadhyannaṃ kuśān vidhikramād ataḥ || 273 tathatājñānasadvahner hṛccandre maṃ-bhavādhipam | saccakraṃ juhuyād dhyātvā bāhyapūjādi pūrvakam || 274 oṃ agnaye svāhā || ghṛtasya || oṃ sarvapāpadahanavajrāya sarvapāpaṃ daha svāhā || tilānām || oṃ vajrāyuṣe svāhā || dūrvāyāḥ || oṃ vajrapuṣṭaye svāhā || akhaṇḍataṇḍulānām || oṃ sarvasampade svāhā || dadhyannasya || oṃ apratihatavajrāya svāhā || kuśānām || puṣṭiśāntivaśākarṣe dveṣoccāṭābhicāruke || oṃ svāhā hoḥ jaḥ huṃ hūṃ phaṭ mantrānte cāpi codanā ||275 hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti | dhyāyaṃś candrādikair anyair dravyaiḥ saṃtarpya pūrvavat || 276 hṛccandracakrasajjihvam ante pūrṇāhutiṃ tathā | abhyukṣya camanārghaṃ dattvāpūjya stutvā visarjayet || 277 śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā | visarjya prāgvidhānena cakram āpūjya saṃviśet || 278 śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī | niṣpādya sekaparyantaṃ prāpyānujñāṃ kulādhipāt || 279 mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat | pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet || 280 ākāśotpādacihnatvād anādinidhanaḥ paraḥ | mahāvajramayaḥ sattvo mañjuvajrādya siddha me || 281 sarvottamamahāsiddhi māhaiśvaryādhidaivata | sarvavajradharo rājā siddha me paramākṣara || 282 nirdoṣaḥ śāśvataś cāsi sarvarāgānurāgaṇa | tattvena siddha me bhagavan mahārāgo mahārata || 283 atyantaśuddha sarvāgra ādimuktas tathāgataḥ | samantabhadra sarvātmā bodhisattva prasiddha me || 284 sarvottamamahāsiddhi māhaiśvaryāgramudrayā | siddha vajra mahotkarṣāt vajragarvāpate mama || 285 sarvasattvamanovyāpī sarvasattvahṛdīsthitaḥ | sarvasattvapitā caiva kāmo 'gryaḥ samayāgriṇāṃ || 286 yena satyena sajjñānaṃ prajñopāyātmamaṇḍalaṃ | tena satyena me nātha kāmāṃs tvaṃ paripūraya || 287 pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ | agrāhyā anabhilāpyāś ca hetukarmasamudbhavāḥ || 288 tathatātattvaniryātā iti satyena maṇḍale | pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantv akalmaṣāḥ || 289 sāmānyasaṃvaraṃ śiṣyaṃ prāgvat kāyādibhāsvaraṃ | jamanīkāntaraṃ prokta sarvakṛtkalaśāmbhasā || 290 raktāmbaraṃ tadāsyaṃ ca pṛcchet kas tvam iti priya | śiṣyeṇāpi tato vācyaṃ subhago 'ham iti priya || 291 saṃpūjya srakkaraṃ dvāri tathaivādattadakṣiṇam | yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset || 292 mantraḥ || oṃ sarvayogacittam utpādayāmi surate samayas tvaṃ hoḥ sidhya vajra yathāsukhaṃ | adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi | na ca tvayedam sarvatathāgataparamarahasyam amaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhātavyam iti vācyaṃ || yamāryādisvasanmantraiḥ samākṛṣya praveśya ca | pañcākṣarair athāpy evaṃ vācyaṃ satsaṃvaragrahe || 293 adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tad ahaṃ te vajrajñānam utpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīr api prāpsyasi kim utānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyaṃ | mā te samayo vyathed iti tad dhṛdi vajram āsthāpya | oṃ vajrasattvaḥ svayaṃ te 'dya hṛdaye samavasthitaḥ | nirbhidya tatkṣaṇaṃ yāyād yadi brūyā imaṃ nayam | 294 padmasthaṃ tryakṣarojjvalaṃ pāyayed amṛtaṃ pañca || idaṃ te nārakaṃ vāri samayātikramād dahet | samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam || 295 oṃ vajrodaka ṭhaḥ || dṛḍhapratijñam idaṃ vadet || adya prabhṛti tavāhaṃ vajrapāṇir yad ahaṃ brūyām idaṃ kuru tat tvayā kartavyaṃ na cāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt | brūyād brūhi tataḥ śiṣyān sarvatathāgatāś cādhitiṣṭhantām vajrasattvo me āviśatu | vācayitvā ca tad dhṛdi | vajrāṅkakoṇamāhendre hūṃ dhyāyāt pīta-laṃ-bhave | vāruṇaṃ vaṃ-bhavaṃ śuklaṃ ghaṭāṅkaṃ parimaṇḍalam || 296 nīladhvajāṅkadhanvābhaṃ vāyavyaṃ yaṃ-bhavaṃ calam | kāye vāci tayor haḥ āḥ pādādho jhaiḥ samujjvalaṃ || 297 vāyavye raṃ-bhava tryasreṇoddīpya śiṣyam āviśet || 298 āveśaya stobhaya ra ra ra ra cālaya 2 hūṃ haḥ āḥ jhaiḥ || jihvāyāṃ raktam āḥ-kāraṃ dhyātvāviṣṭaṃ punar vadet | rāgavajraṃ tam ābhujya brūhi vajra śubhāśubham || 299 tam āveśaṃ dṛdhīkurvan tiṣṭha vajreti taṃ lapet | prakṣepayet srajaṃ cakre pratīccha vajra hoḥ || tāṃ śirasi bandhayet || 300 pratighṛhṇa tvam imaṃ sattvaṃ mahābala || cihne cihnasamīpe vā srakprapannāprapannayoḥ | pated rucyāpi tadyogaṃ dadyād bhavyatayātha vā || 301 sajvālaṃ praṇavaṃ netre dhyatvā | oṃ vajrasattva svayaṃ te 'dya cakṣūdghāṭanatatparaḥ | udghāṭayati sarvākṣo vajracakṣur anuttaram || 302 dhyātvā cakraṃ pradarśayet | cakrādhipaṃ samārabhya yāvad amṛtakuṇḍalim | secayed ambunā mūrdhni vajrābhisiñca vāgbruvan || 303 secayen maulinā prāgvad dattvā cādhipadaivataṃ | hṛdi saṃgrāhya tad vajraṃ vajreṇāpy abhiṣecayet || 304 adyābhiṣiktas tvam asi buddhair vajrābhiṣekataḥ | idaṃ tat sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye || 305 āliṅgya vajraghaṇṭābhyāṃ svādhipāt | oṃ vajrādhipati tvām abhiṣiñcāmi tiṣṭha vajra samayas tvaṃ || mūrdhni nāmataḥ || oṃ vajrasattva tvām abhiṣiñcāmi vajranāmābhiṣekataḥ || he amukavajra || yad yad bhāti svasarvasvaṃ mukhyaṃ tan mañjurāṭ svayaṃ | dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi || 306 svasyaiva cakravartitve śrīdhvanir nāmna āditaḥ | sarve sarvādhipatyāt tu vajrāntā he-niyojitāḥ || 307 abdhātuśuddhir akṣobhyo makuṭaḥ samatātmakaḥ | vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro 'rthadaḥ || 308 jñānaṃ vidyātra vajraṃ syād dhātur gotraṃ vaśī hy ataḥ | vratavyākaraṇāśvāsā vidyāseke 'pi nāmny mī || 309 idaṃ tat sarvabuddhatvaṃ vajrasattvakare sthitam | tvayāpi hi sadā dhāryaṃ vajrpāṇidṛḍhavratam || 310 oṃ sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hūṃ || sarvān vajravrataṃ dattvā vajraṃ tattvena grāhayet | anādinidhanaḥ sattvo vajrasattvo mahārataḥ | samantabhadra sarvātmā vajragarvāpatiḥ patiḥ | 311 ghaṇṭāṃ tattvena saṃgrāhya iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā | tvayāpi hi sadā dhāryā bodhir agrā jinair matā | 312 tāṃ taddharmeṇa vādayet || 313 svabhāvaśuddho hi bhavaḥ svabhāvair vibhavīkṛtaḥ | svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ || 314 adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ | samayaiḥ kāmarūpādyair japen mantram avyaṅgataḥ || 315 svasaṃvedyasvabhāvais taiḥ sarvadiktryadhvasaṃsthitaiḥ | svādhidaivatayogena svaṃ parāṃś caiva pūjayet || 316 duṣkarair niyamais tair yat sevyamānair na siddhayaḥ | sidhyante 'ntardhyabhijñākhacārivākcittakāyajāḥ || 317 tasmād buddhāś ca satsattvā mantracaryāgracāriṇaḥ | prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ || 318 sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān | jñānārthī rāgiṇāṃ yogāt sādhayet sarvam eva hi || 319 kāyavākcittasaṃsiddher yāś cānyā hīnajāḥ smṛtāḥ | sidhyante mantrajāpāt tu kāyavākcittabhāvanaiḥ || 320 yaduktaṃ vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca | samayena mahāmudrām adhiṣṭhāya hṛdā japed iti || 321 tat pratyuktam || gṛhītasamvaraṃ śiṣyaṃ tathaivādattadakṣiṇam | yācayed abhiṣekāya praṇamyaivaṃ tu gāthayā || 322 bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ | mamāpi trāṇanārthāya khavajrādya dadāhi me || 323 praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam | sarvadiktryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ || 324 vādyagandhādyupetais taiḥ prāgvad vidyābhiṣekiṇam | mahāvajrābhiṣekeṇa secayed iti gāthayā || 325 abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam | dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam || 326 dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet | caturasram avaiṣamyād buddhābuddhasamatvataḥ || 327 kāyavākcittadharmāṇāṃ nānaikatvādyayogataḥ | tatsmṛtis tatra yā śraddhā prāgdvāraṃ bodhaye matam || 328 bhūtabhāviviparyāsahānyanutpattaye tataḥ | abhūtotpannatathyasya cotpattisthitaye punaḥ || 329 arvāgdvāraṃ caturvīryaṃ chandotsāhasthitir matiḥ | paścimaṃ ṛddhipādās tu dvāraṃ tatsmṛtir atra tu || 330 śraddhāvīryasmṛtidhyānaprajñendriyabalātulam | samādhir uttaraṃ tv evaṃ caturdvāraṃ smṛtīndriyaiḥ || 331 prathamādicaturdhyānaiś catustoraṇavad bhavet | śūraṅgamakhagañjādisamādhir vedikāḥ smṛtāḥ || 332 vedyāṃ pūjākaravyagragranthādidhāriṇīcayaḥ | yac citrābharaṇaṃ tasmāt sarvāśāparipūraṇam || 333 vinayoddhūtasaddharmanavāṅgaravasarvagam | mārutoddhūtaviśvāgrapatākāghaṇṭanāditam || 334 jñāneṣv ādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ | hārārdhahāracandrārkādarśasrakcāmarojjvalam || 335 cakraratnādisatstambhair vimokṣāṣtakaśodhitaiḥ | tasyābhyantarataś cakram aṣtamaṇḍalakopamam || 336 sarvadiktryadhvasambuddhavajrayānapravartanāt | vajrasūtraparikṣiptaṃ samantāt parimaṇḍalam || 337 raṅgāṇi pañcasaṃbuddhās tajjñānaiḥ sattvarañjanāt | indriyārthādisaṃśuddhyā svalakṣaṇavivekataḥ || 338 prāg yaj jñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat | saṃbhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ || 339 puṣpadhūpamahādīpagandhākhyaṃ yac ca maṇḍale | bodhyaṅgasumanohlādidharmolkā yaśasāṃ cayaḥ || 340 dharmāhāras tu naivedyaṃ hrīr apatrāpyasaṃvaraṃ | sugītanṛtyavāditramahāsukhavivardhanam || 341 puraṃ mokṣapuratvāc ca maṇḍalaṃ sārasaṃgrahāt | cakratattvaṃ samādarśya devatātattvam ādiśet || 342 śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam | kāyādau yogadhṛk cittaṃ prajñāśuddhyā sunirmalam || 343 dānādiṣaḍbahiḥśuddhyā rūpavajrādibhāvadhṛk | bhūpāyādyanimittatvāl locanādisvabhāvakam || 344 arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ | ādarśādikṣayajñānaṃ sarvabuddhasvarūpakam || 345 jñānānutpādayogena cakreśākārabhāsvaram | rūpādibhramasaṃśuddhyā skandhāyatanadhātukam || 346 mātsaryādiparāvṛtteḥ paramābhūṣu susthiraṃ | svavipakṣaparāvṛttyā balādyavikalāmalam || 347 avikalpāt tu gāmbhīryam audāryaṃ svaparodayāt | gāmbhīryaudāryataś cetaḥ prajñopāyātmakaṃ matam || 348 pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam | evaṃ prapañcite bhrāntiphalāḥ pāramītādayaḥ || 349 samayāgryā tato yogaṃ rūpābdaguṇayuktayā | kṛtvācāryo 'tra saṃviśya jñānāveśaṃ prakalpayet || 350 vajreṇa padmam āsphoṭya buddhān svāntar niveśya ca | sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt || 351 svanāmoccārya vajrātmā spharayec cakrayogataḥ | vajrābjadhvanibhir buddhān ānīya cakrapārśvataḥ || 352 vighnān utsārya saṃrakṣya dattvārghaṃ pratipūjya ca | saṃstutya dvāribhir dvārakarma kṛtvātra sādhayet || 353 cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite | vijñāpayet sarvasattvārthaṃ kurudhvaṃ sarvasiddhaye || 354 cakraṃ saṃlikhya samyak prāk pratiṣṭhāyāṃ tv ayaṃ vidhiḥ | pratimāpustakādīnāṃ pauruṣāntas tu sekataḥ || 355 sakalārghavitānādi rakṣāhomādi yat smṛtam | tripañcākṣarasanmantrair mantrair vā prāk samuddhṛtaiḥ || 356 kārayitvā bahiḥ snānaṃ cakravartīva tat svayam | uttamaṃ tattvam etad dhi prajñopāyātmakaṃ tu yat || 357 jalamaulī tu niṣyandaḥ pāko vajrādhipāḥvakāḥ | saṃbuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ || 358 tato rūpādisampannāṃ svabhyastacakrayoginīm | samayasaṃvarasthāṃ tāṃ cakre mudrām adhiṣṭhya ca || 359 munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham | prapīḍyānāmajyeṣṭhābhyāṃ śiṣyavaktre prapātayet || 360 śiṣyo dṛḍhamatiḥ sarvaṃ pibet vairocanātmanā | sa bhaved viśvavad viśvo 'trāho sukheti vāg bruvan || 361 prajñāsaṃparkataḥ śrīmān tattvaṃ samupalakṣayet | iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā || 362 cakrakramaprayogeṇa samāsvādaya satsukham | vajraparyaṅkataś cittaṃ maṇyantargatam īkṣayan || 363 maṇḍalaṃ devatātattvam ācāryaparikarma ca | saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet || 364 yad āha || na tathā bodhicaryādyair anyair vāpi na yaiḥ śubhaiḥ | prāpyante sarvabuddhādyā yathābhiṣekād ito nayāt || 365 samayaṃ rakṣayed bhartuḥ saṃvaraṃ pālayet sadā | pañcamāṃsāmṛtaṃ bhakṣyaṃ rakṣo 'nyaḥ samayo 'py ataḥ || 366 ratnaghnaghātasarvastrīparasvādānaṃ vāṅ mṛṣā | etad dhi vidhivat rakṣyaṃ yogatantre ca yat smṛtam || 367 tatas tathāgato bhūtvā vyākuryād udgatayānayā | hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā || 368 oṃ esāhaṃ vyākaromi tvāṃ vajrasattvas tathāgataḥ | bhavadurgatitoddhṛtya atyantabhavasiddhaye || 369 he vajranāma tathāgata siddhaye bhūr bhūvaḥ svaḥ || vyākriyate 'nayā yas tu mantrī sarvajagatpatiḥ | bodhāv anuttarāyāṃ hi vyākuryāt sugatair api || 370 yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ | tathā tathā hi sattvārtham kuryād rāgādibhiḥ śuciḥ || 371 pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān | bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm || 372 antardhir dhātusāhasre dvisāhasreṣv abhijñakaḥ | vidyādharas trisāhasre vajrī sarvajagatpatiḥ || 373 śāntipuṣṭyādi yat karma tadanyad vā yad īpsitam | cakrānurāgayogena sādhayan sidhyate laghu || 374 tad uktam || vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ | kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiniīṃ || 375 ato bodhyarthiko mantrī kāyavākcittaceṣṭitam | karma kuryād vidhānena sarvaṃ tad bodhaye matam || 376 yathā praviṣṭaśiṣyebhyo 'nuśaṃsārthibhya ity api | samāśvāsāṃ trisamayam ato dadyād vidhānataḥ || 377 dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam | sarvapāpair vinirmuktā bhavanto 'dyaiva susthitāḥ || 378 na bhūyo maraṇaṃ vo 'sti yānād asmān mahāsukhāt | adhṛṣyāś cāpy abaddhāś ca ramadhvam akutobhayāḥ || 379 nivṛttaṃ bhavaduḥkhaṃ vo 'tyantabhavaśuddhaye | saṃbhūtāḥ śāsinām agrā atyantabhavasiddhaye || 380 ayaṃ vaḥ satataṃ rakṣyaḥ siddhaḥ samayasaṃvaraḥ | sarvabuddhaiḥ samaṃ proktā ājñā paramaśāśvatī || 381 bodhicittaṃ na vai tyājyaṃ yad vajram iti mudrayā | yasyotpādanamātreṇa buddha eva na saṃśayaḥ || 382 saddharmo na pratikṣepyo na ca tyājyaḥ kadācana | ajñānād vātha mohād vā na vai vivṛṇuyāt sa tu || 383 svam ātmānaṃ parityājya tapobhir na ca pīḍayet | yathāsukhaṃ sukhaṃ dhāryaṃ saṃbuddho 'yam anāgataḥ || 384 vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana | acāryo nāvamantavyaḥ sarvabuddhasamo hy asau || 385 yo vāvamanyetācāryaṃ sarvabuddhasamaṃ gurum | sarvabuddhāpamānena sa nityaṃ duḥkhaṃ āpnuyāt || 386 jvarair garair viṣair rogair ḍākinyupadravair grahaiḥ | vighnair vināyakair ghorair mārito narakaṃ vrajet || 387 tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum | pracchannavarakalyāṇaṃ nāvamanyet kadācana || 388 anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam | tato jvarādayas tāpā na bhūyaḥ prabhavanti hi || 389 nityaṃ svasamayaḥ sādhyo nityaṃ pūjyās tathāgatāḥ | nityaṃ ca gurave deyaṃ sarvabuddhasamo hy asau || 390 taddānāt puṇyasaṃbhāraḥ saṃbhārād bodhir uttamā |286 datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam || 391 adya vaḥ saphalaṃ janma yad asmin supratiṣṭhitāḥ | samāḥ samayadevānāṃ bhavitā stha na saṃśayaḥ || 392 adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ | traidhātukamahārājyaṃ rājādhipatayaḥ sthirāḥ | 393 adya mārān vinirjitya praviṣṭāḥ paramaṃ puram | prāptam adyaiva buddhatvaṃ bhavadbhir nātra saṃśayaḥ || 394 iti kuruta manaḥ prasādavajraṃ svasamayam akṣayasaukhadaṃ bhajadhvam | jagati laghu sukhe 'dya vajrasattvapratisamaśāśvatatām gatā bhavantaḥ || 395 praṇipatya guroḥ padau śiṣyāḥ sadbhaktivatsalāḥ | brūyur evaṃ kariṣyāmo yathājñāpayase vibho || 396 saty eva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā | savyāṅguṣṭhakam āgṛhya śāntiṃ kuryād vidhānataḥ || 397 trisaptāhutim ekāṃ vā rājño vā bhūpater atha | dikpālasvātmaśāntau ca hutvā yāceta dakṣiṇām || 398 sarvasattvārthakarttavye śrutādau vā prati prati | bhūgajādisuvarṇādau svasiddhau vā sahāyatām || 399 saṃgṛhya yat tad utsṛṣṭaṃ saṃtoṣya dattadakṣiṇān | sarvāhāravihārais taiḥ svaparaiś cakram arcayet || 400 saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ | saṃtarpya copasaṃhṛtya muḥ-kārāntaiś ca tryakṣaraiḥ || 401 ākāretyādimantreṇa śūnyaṃ tac cakram uttamam | dattvārthine rajaḥ stokaṃ mahat toye rajaḥ sṛjet || 402 garttāpūre pratiṣṭhāyāṃ home cakre ca yad dhanam | ācāryasyaiva tat sarvam ity āha varavajradhṛk || 403 ityādikarmikasyāyam uktaś cakravidhiḥ sphuṭaḥ | jñānāveśasulabdhasya tv āveśenaiva kathyate || 404 dvādaśābde samāveśya saṃpūjya bālabālike | tābhyāṃ yad racayec cakraṃ cittavākkāyikaṃ matam || 405 citte tv akṣobhyamāmakyor ādeśaḥ samudāhṛtaḥ | pāṇḍarāmitayor vāci kāye śāśvatalocane || 406 cittavākkāyasaṃstobhād racanāt tv iyam adbhutā | cittastobhāt parijñānaṃ vākstobhān mantrabhāṣaṇam || 407 kāyastobhāc ca khesthānaṃ stobhāveśe vidhis tv ayam | ācāryaśiṣyaseko 'tra prāṅnyāyenaiva saṃsthitaḥ || 408 prāptajñānavaśīkuryāc cetasaiva tricakrakam | tadadhiṣṭhānataś cakraṃ dṛśyate svaparair yataḥ || 409 praveśo 'trābhyanujñataḥ spaṣṭasvapnavad iṣyate | yatas tenottamo jñeyaś cittamūrtidṛḍhatvataḥ || 410 triyogānām api prāgvad vidhir vākkāyacakrayoḥ | tatsthāne 'kṣobhyacihnaṃ syād vākkāyaguhyaśuddhaye || 411 jñānādikarmisaṃveśisaṃprāptavaśinām api | cetasaiva vidhiḥ sarvas taddhīno naiva sidhyati || 412 vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām | manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet || 413 vṛttamātrān na buddhatvaṃ śrutamātrāc ca no bhavet | cintayāpi na yāvac ca bhāvanāto nirucyate || 413 yad āha || alaṃ bahuvisarpiṇyā kathayā mantravādinām | cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ || 414 yad uktam || yat phalaṃ bodhicittaṃ tad buddhajñānam anuttaram | vajrasattvamayaṃ tasya dharmasaṃbhoganirmitam || 415 prākṛtakalpanāvṛtter nānyad duḥkhaṃ bhavātmakam | sākṣād asya virodhy evaṃ prajñopāyātma [...] 416