Title: Bhramahara nāma Hevajrasādhana Author: Ratnākaraśānti Category: Bauddha / Yoginītantra / Hevajra Published: © H. Isaacson 2002(b) Input by: H. Isaacson Revision: 1.0 Date input: June 17, 2007 padabharanamitorvīvegavikṣiptasindhu pralayaghanasamānair ānanair muktanādam| bhujavanapavanāstaprasthabandhaṃ girīṇāṃ bhavatu bhayaharaṃ vas tāṇḍavaṃ herukasya|| aṣṭānanasya racayāmi sādhanaṃ pratimukhaṃ trinayanasya| hevajrasya catuścaraṇacāriṇaḥ ṣoḍaśabhujasya|| iha bhāvanādhikṛto mantrī prātar utthāya hṛdayārkanyastanijabījaḥ kṛtamukhaśaucādiḥ oṃ rakṣa rakṣa hūṃ hūṃ hūṃ phaṭ svāhā iti sthānātmayogarakṣāṃ kṛtvā gandhapuṣpādisurabhitāṃ dhyānabhūmiṃ praviśya sukhāsane paryaṅkam ābhujyārghaṃ parijapya hṛnmantrakiraṇākṛṣṭam abhimukham ākāśe saparivāraṃ bhagavantam avalokya hṛdbījanirgatābhir gauryādidevībhir aṣṭābhiḥ pūjayet| tatra gaurī śaśinaṃ bibharti caurī raviṃ vettālī jalaṃ ghasmarī palalaṃ pukkasī candanaṃ śabarī madhu caṇḍālī ḍamarukaṃ vādayati ḍombī kaṇṭhalagnā puruṣāyate. tatas tasyaiva bhagavato 'grataḥ pāpadeśanādikam iti kuryāt. sarvam ātmanaḥ pāpaṃ bhagavataḥ purataḥ pratideśayāmi| sarvabuddhabodhisattvāryapṛthagjanānāṃ sarvakuśalam anumode| sarvaṃ cātmanaḥ kuśalam anuttarāyāṃ samyaksambodhau pariṇāmayāmi| eṣo aham ā bodher buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dvipadānām agraṃ dharmaṃ śaraṇaṃ gacchāmi samagraṃ mahāyānaṃ saṃghaṃ śaraṇaṃ gacchāmy avaivartikabodhisattvagaṇam| aho batāham anuttarāṃ saṃyaksambodhim abhisambudheya sarvasattvānām arthāya hitāya sukhāya yāvad atyantaniṣṭhe nirvāṇe buddhabodhau pratiṣṭhāpanāya| eṣo 'ham anuttaraṃ bodhimārgam āśrayāmi yaduta vajrayānam|| tataḥ sarvasattveṣu divyasukhopasaṃhārākārāṃ maitrīṃ sarvaduḥkhāpanayanākārāṃ karuṇāṃ divyasukhāviyoganiyamākārāṃ muditāṃ kleśapratipakṣamārgopasaṃhārākārām upekṣāṃ ca bhāvayet| tataḥ sarvadharmān manasālambya vicārayet| cittam evaitat tena tenākāreṇa bhrāntaṃ pratibhāsate yathā svapne| nāsti cittād bāhyaṃ cittagrāhyam| grāhyābhāvāc cittam api grāhakaṃ na bhavati| tasmāc cittaśarīrāḥ sarvadharmāḥ| teṣāṃ grāhyagrāhakaśūnyatā paramārtha iti| evam ekāntena niścitya bhrāntisamāropitaṃ bhrānticihnaṃ sarvadharmāṇām ākāraṃ vihāya teṣāṃ prakṛtim eva kevalām advayavijñaptilakṣaṇāṃ śuddhasphaṭikasaṃkāśāṃ śaradamalamadhyāhnagaganopamām anantāṃ paśyet| idam ucyate pāramārthikaṃ bodhicittaṃ lokottaraṃ śūnyatājñānaṃ niṣprapañcaṃ nirvikalpam| tatas tanmantreṇādhitiṣṭhet| oṃ śūnyatājñānavajrasvabhāvātmako 'ham| saiva bhagavatī prajñāpāramitā saiva paramā rakṣā| tatas tanniṣyandabhūtām ākāravatīṃ rakṣāṃ śuddhalaukikajñānasvabhāvāṃ bhāvayet| repheṇa sūryaṃ purato vibhāvya tasmin ravau hūṃbhavaviśvavajram| tenaiva vajreṇa vibhāvayec ca prākārakaṃ pañjarabandhanaṃ ca|| viśvavajrakiraṇaiḥ pralayānaladuḥsahaiḥ sarvataḥ spharitvā ghanībhūya racitaṃ tiryak caturasraṃ jvaladvajraprākāram upariṣṭād vajrapañjaram adhastād vajramayīṃ bhūmim ārasātalaviracitāṃ paśyet| tato raviviśvavajrābhyāṃ raśmībhūya diśi diśi spharitvā ghanībhūya bahirdūre sīmābandhaḥ karaṇīya iti ślokārthaḥ| tatas tanniṣyandatayaiva viśuddhāni pañca mahābhūtāni cintayet| tatrākāśamahābhūtaṃ dharmodayākhyaṃ mahāvajradharasvabhāvaṃ śaracchaśadharadhavalam adhaḥ sūkṣmam upari viśālaṃ trikoṇam antargaganasvarūpam abhyantarodgataviśvadalakamalakarṇikāvasthitavipulaviśvavajraṃ tadvedikāyāṃ catvāri mahābhūtāni caturmaṇḍalākārāṇi caturdevīsvabhāvāny upary upari paśyet| ādau laṃkāreṇa māhendramaṇḍalaṃ caturasraṃ pītaṃ koṇeṣu triśūkavajrāṅkaṃ tato vaṃkāreṇa vāruṇaṃ vartulaṃ sitaṃ ghaṭāṅkaṃ tato raṃkāreṇāgneyaṃ trikoṇaṃ raktaṃ koṇeṣu rephāṅkaṃ tato yaṃkāreṇa vāyavyaṃ dhanurākāraṃ kṛṣṇaṃ koṭidvaye calatpatākāṅkam| bhāvakas tu tadānīṃ tad eva lokottarajñānaṃ vyāpakatvena sthitam| tato viśvavajravedikāmadhye caturmahābhūtapariṇāmajaṃ pariśuddhabuddhakṣetrasaṃkṣeparūpaṃ mahāmokṣapuraṃ vairocanasvabhāvaṃ nānāratnamayaṃ kūṭāgāramaṣṭābhiḥ śmaśānaiḥ sarvalokadhātunairātmyasūcakaiḥ parivṛtaṃ dhyāyāt| caturasraṃ caturdvāram aṣṭastambhopaśobhitam| caturvedīparikṣiptaṃ catustoraṇamaṇḍitam|| hārārdhahārapaṭṭasragvitānādarśacāmaraiḥ| ruciraṃ vajrasūtraiś ca spharadbuddhaughamaṃśubhiḥ|| calaccitrapatākāgraghaṇṭāmukharadiṅmukham| paramaiḥ pañcabhiḥ kāmair upahāraiś ca harṣaṇam|| tasya garbhapuṭe padmam aṣṭapatraṃ sakeśaram| caturdvāracatuṣkoṇakarṇikāsvāsanāni tu|| brahmendropendrarudrāś ca yamo yakṣādhipas tathā| nairṛtir vemacitrī ca madhye māracatuṣṭayam|| uttarottaram uttānaṃ bhītaṃ māracatuṣṭayam| bhānunākrāntahṛdayaṃ śaśinānye tu kātarāḥ|| tatra madhyāsanasyopari pañcadaśabhiḥ svaraiś candramaṇḍalam ādarśajñānasvabhāvaṃ tadupari catustriṃśadvyañjanaiḥ sūryamaṇḍalaṃ samatājñānasvabhāvaṃ tanmadhye aṃkārahūṃkārapariṇatau karttikapālau saṃyuktau svabījamadhyagatau pratyavekṣaṇājñānātmakau cintayet tato bījadvayād yoginīcakrākāreṇa sarvatathāgatān saṃsphārya tān saṃhṛtya taiḥ sahaikīkṛtaṃ bījaṃ kṛtyānuṣṭhānajñānaṃ tataś candrasūryacihnabījapariṇāmajaṃ bhagavantaṃ vajrasattvaṃ vakṣyamāṇavarṇākṛticihnādinā śrīherukarūpeṇāvirbhūtaṃ tathaiva nairātmyāśliṣṭakandharaṃ suviśuddhadharmadhātujñānātmakaṃ paśyet|| tata eva spharaṇayogena yoginīcakrākārānan tatathāgatamayaṃ cittādhīnaṃ ca viśvaṃ nirūpya saṃharaṇayogena sarvaṃ tan māyopamaṃ gaganopamaṃ ca parijñāya dvitīyaravicihnabījapariṇāmajaṃ śrīherukam ātmānaṃ paśyet| āsphālayantaṃ caraṇāṃs tarjayantaṃ surāsurān| kruddhaṃ vartularaktākṣaṃ lalitaṃ navayauvanam|| catuścaraṇam aṣṭāsyaṃ dviraṣṭabhujabhūṣitam| caturmārasamākrāntam ardhaparyaṅkatāṇḍavam|| muṇḍamālāmahāhāraṃ ravisthaṃ bhīmabhīṣaṇam| viśvavajradharaṃ mūrdhni kṛṣṇaṃ sūryajvalatprabham|| hūṃkārasphārivadanaṃ bhasmoddhūlitavigraham| mūlānanaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibham|| vāmaṃ raktaṃ mahāghoraṃ mūrdhāsyaṃ vikarālinam| bhṛṅgasannibhaśeṣāsyaṃ prativaktraṃ trilocanam|| śṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ| karuṇādbhutaśāntaiś ca navanāṭyarasair yutam|| piṅgordhvakeśavartmānaṃ pañcamudrair alaṃkṛtam| cakrīkuṇḍalakaṇṭhā ca haste rucakamekhalam|| hastyaśvakharagāvoṣṭramanujasarabhotukas tathā| dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ|| pṛthivīvaruṇavāyuś ca tejaś candrārka eva ca| antako dhanadaś caiva tadvāmāṣṭakapālake|| nairātmyayā samāpannaḥ svābhayā pañcamudrayā| dvibhujaikamukhī dvyaṅghriḥ sā tu karttikapālabhṛt|| atha bhagavato hṛtsūryasthitakapālasūrye hūṃkāraṃ bhagavatyās tu hṛccandrasthitakarttimuṣṭicandre aṃkāraṃ cintayet| tato 'sya śrotre nairātmyāṃ cakṣuṣi vajrāṃ ghrāṇe guhyagaurīṃ jihvāyāṃ vāriyoginīṃ kāyendriye vajraḍākīṃ manasi nairātmyām adhimuñcet| etad eva vajrādipañcakaṃ yathākramaṃ rūpavedanāsaṃjñāsaṃskāravijñānaskandheṣu tathā mohamātsaryarāgerṣyādveṣeṣu rūpaśabdagandharasaspraṣṭavyadharmāyataneṣu bāhyagaurīcaurīvettālīghasmarībhūcarīkhecarīḥ pṛthivyaptejovāyudhātuṣu pukkasīśavarīcaṇḍālīḍombīḥ kāyavākcitteṣu bhūcarīkhecarīnairātmyā māṃse pukkasī rudhire śavarī śukre caṇḍālī majjamedayor ḍombī carmaṇi sapta bodhyaṅgānya sthiṣu satyacatuṣṭayam| evaṃ devatābhiḥ sakalīkṛtya tadaparāḥ śuddhīradhimuñcet| kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ| pādāḥ saṃgrahavastūni bhujāḥ ṣoḍaśa śūnyatāḥ|| mukhāny aṣṭau vimokṣās tu tribhis tattvais trilocanaḥ| pañca mudrā jināḥ pañca krodho duṣṭānuśāsanam|| kaṇṭhahṛdbhagamasteṣu catuścakraṃ yathākramam| sambhogadharmanirmāṇamahāsukham iti smṛtam|| ṣoḍaśāṣṭacatuḥṣaṣṭidvātriṃśaddalam ambujam| madhye maṇḍitam oṃkārahūṃkārākārahaṃkṛtaiḥ|| tadanu svahṛdbījaraśmispharaṇāṅkuśair daśadiggatāṃs tathāgatān ākṛṣya nabhasi saṃsthāpya tān aṣṭamātṛbhiḥ sampūjya oṃ abhiṣiñcantu māṃ sarvatathāgatāḥ iti prārthayet| taiḥ śrīherukarūpāpannaiḥ pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśair abhiṣicyate| abhiṣicyamānasya śirasi bhagavān akṣobhya utpadyate| puṣpavṛṣṭiḥ kuṅkumavṛṣṭiś ca bhavati| dundubhiśabdaś ca śrūyate| rūpavajrādibhiḥ sampūjyate| vajragītyā locanādibhiḥ stūyate| ity ādiyogo nāma samādhiḥ svābhāvikaś ca kāyaḥ|| atha padmādhiṣṭhānam| oṃ padma sukhādhāra mahārāga sukhaṃdada| caturānandabhāg viśva hūṃ hūṃ kāryaṃ kuruṣva me|| atha vajrādhiṣṭhānam| oṃ vajra mahādveṣa caturānandadāyaka| khagamukhaikaraso nātha hūṃ hūṃ kāryaṃ kuruṣva me|| tata oṃ śī 3 ha 3 svāhā iti ratim ārabhet| tataḥ kamalodarapatitacandradravabindupariṇāmena gaṃkāreṇa niṣpannāṃ gaurīṃ kṛṣṇavarṇāṃ karttirohitadharāṃ pūrvadvārāsanacandre cintayet| tathā caṃkāreṇa caurīṃ māñjiṣṭhavarṇāṃ kṛpīṭaśūkaradharāṃ dakṣiṇadvārāsanacandre tathā vaṃkāreṇa vettālīṃ kanakavarṇāṃ kūrmakapāladharāṃ paścimadvārāsanacandre tathā ghaṃkāreṇa ghasmarīṃ maraktābhāṃ bhujagayogapātrīdharām uttaradvārāsanacandre tathā paṃkāreṇa pukkasīm indranīlanibhāṃ keśariparśudharām aiśānakoṇāsanacandre tathā śaṃkāreṇa śavarīṃ candrakāntanibhāṃ bhikṣukhikkhirikādharām āgneyakoṇāsanacandre tathā laṃkāreṇa caṇḍālīṃ nabhaḥśyāmāṃ cakralāṅgaladharāṃ naiṛtikoṇāsanacandre tathā ḍaṃkāreṇa ḍombīṃ karburavarṇāṃ vajratarjanikādharāṃ vāyavyakoṇāsanacandre dhyāyāt| ardhaparyaṅkanāṭyasthā vṛttaraktatrilocanāḥ| piṅgordhvakeśā dvibhujāḥ pañcamudrādharāś ca tāḥ|| atha parito niṣpannaṃ maṇḍalam avalokya hṛdbījakiraṇāṅkuśair jñānamaṇḍalam ākṛṣya pūrvadvārābhimukham antarīkṣe 'vasthāpyāṣṭānanahūṃkārair vighnān utsārya jaḥ hūṃ vaṃ hoḥ ity ebhir yathākramam ākarṣaṇapraveśanabandhanavaśīkaraṇāni kṛtvā samayajñānamaṇḍalayor ekalolībhāvaṃ vibhāvya hṛnmantrakiraṇaiḥ sarvatathāgatān ākṛṣya sampūjya prārthya tayor abhiṣekaṃ dāpayet| abhiṣicyamānānām abhiṣekajinaḥ śirasi jāyate| atra ślokau--- pukkasyādyāś catasras tu gauryādyāś ca yathākramam| akṣobhyabuddharatneśavāgīśair iha mudrayet|| kuleśaiḥ kāyavākcittair bhavanirvāṇaherukān| vajrādyāḥ svakuleśais tu jinair akṣobhyapañcamaiḥ|| tato devatātattvaṃ manasikuryāt| iha sarvadharmāḥ kāyavākcittajñānaiḥ saṃgṛhītāḥ| teṣāṃ kāyādīnāṃ yā dharmatā vijñaptimātratā dvayaśūnyatā tasyāḥ pratyavekṣaṇaṃ yathāyogaṃ dvārapālīnāṃ tattvam| tasyā eva ca śūnyatāyāḥ samyagjñānaṃ niṣprapañcam anāśravā prajñā vajrayānam anuttaraṃ yathāyogaṃ pukkasyādīnāṃ catasṛṇāṃ tattvam| tasyaiva vajrayānasya phalaṃ mahāvajradharapadaṃ niruttarā bodhir maṇḍalādhipates tattvam| tataḥ svahṛdbījād aṣṭau pūjādevīḥ saṃsphārya tāsāṃ spharaṇameghair gaganam āpūrya sanāyakaṃ maṇḍalaṃ pūjayet| tato māyopamān sarvadharmān adhimucya gītidvayena bhagavantaṃ stūyāt| vividhavicitravibhramālokitaiḥ pramodya vividhavicitracumbanāliṅganaiḥ pramodya vividhavicitrasukhabhojanaiḥ prabhakṣya| vividhavicitrasaṃvaramaho pradarśayasva|| pa{}isa{}u sama{}u savvā{}āsu jou| bhakkha{}u sa{}ala savvā{}āsu lou|| 7|| athāntarīkṣe hūṃkāreṇa vajraṃ vicintya tasyādhastād āḥkāreṇa padmaṃ tanmadhye praṇavāṅkitāni dravyāṇi vajrapadmasamāyogād agnijvālanaṃ tena teṣāṃ tāpanaṃ pākād dravīkṛtya jñānasūryīkaraṇād dyotanaṃ tatkiraṇair daśadiksarvatathāgatānāṃ rūpadarśanaṃ tajjñānabījebhyas tair eva kiraṇair ākṛṣya jñānāmṛtaṃ teṣu sampātya samarasīkuryāt| evaṃ tāny amṛtīkṛtya tryakṣareṇādhiṣṭhāya hūṃkāreṇa jihvāyāṃ śubhravajraṃ hṛtsūrye ca maṇḍalam adhimucya tair amṛtair ātmānaṃ maṇḍalaṃ ca saṃtarpayet|| mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhum| nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇam|| iti maṇḍalarājāgrī nāma dvitīyaḥ samādhiḥ sāmbhogikaś ca kāyaḥ|| tato gaurīṃ caurīṃ yāvan maṇḍalādhipatiṃ pratyekam anupūrvyā daśasu dikṣu nirantaraṃ saṃsphārya sattvānām arthaṃ kṛtvā teṣv eva saṃhṛtya kṛtakṛtyaṃ maṇḍalaṃ maṇḍalādhipatiṃ ca niṣprapañcasukhasamarpitaṃ paśyet| tatra gaurī kāyasya bhūtapratyavekṣāyāṃ sattvān vyavasthāpayati caurī cittasya vettālī vāco ghasmarī jñānasya pukkasī kāyasya samyagjñāne śabarī cittasya caṇḍālī vāco ḍombī jñānasya| maṇḍaleśvaras tu mahāvajradharapade sattvān avasthāpayati| tadanantaraṃ ṣaḍaṅgayogena samatāṃ bhāvayet| kṛṣṇaṃ raktaṃ tataḥ pītaṃ harinnīlaṃ sitaṃ kramāt| sahajānandamātraṃ ca dhyāyāc cakraṃ sanāyakam|| iti karmarājāgrī nāma tṛtīyaḥ samādhir nairmāṇikaś ca kāyaḥ|| bhāvanākhinno mantraṃ japet| samaṇḍalam ātmānaṃ devatārūpeṇāvirbhūtaṃ vicintya oṃ deva picuvajra hūṃ 3 phaṭ svāhā iti hṛtsūrye trayodaśa mantrākṣarāṇi ūrdhvaśiraskāni pradīpavaj jvalanti maṇḍalībhūtāni manasābhilikhya tāny eva vācayan vajravācā krodhavācā vā japet| sarvamukhebhyaḥ sarvadevīmukhebhyaś ca mantram uccarantam adhimuñcet| iyataiva svadevatāyā aṣṭaguṇo jāpaḥ sarvadevīnāṃ ca mantrajāpaḥ kṛto bhavati| tataḥ praṇidhānaṃ kuryāt| sarvasvaṃ sarvabuddhānāṃ mahāvajrabhṛtaḥ padam| ebhir labheya kuśalair lambhayeyaṃ ca taj jagat|| caryā sambodhaye yā ca sambuddhānāṃ ca yā punaḥ| varṇitā bodhivajreṇa sā caryāstu dvayī mama|| tataḥ sanāyakaṃ maṇḍalaṃ pūrvavat sampūjya svahṛnmantre devīr antarbhāvyādhāramaṇḍalam ativistīrṇam adhimucya catvāri mahābhūtāni pukkasyādisvabhāvāni niścitya hevajrāhaṃkāreṇotthāya tathaiva viharet| madhyāhnapradoṣasandhyayor dhyānagṛhaṃ praviśya pūrvavad ādhāramaṇḍalaṃ tanmadhyāsane cātmānaṃ samāpannāṣṭānanahevajrarūpam jhaṭiti dṛṣṭvā hṛdbījaniścāritāś ca devīr yathāsthānaṃ niveśya sarvamaṇḍalam ānandamayaṃ dhyātvā pūjāstutyamṛtāsvādaṃ jāpādikaṃ ca kuryāt| nidrākāle ṣaḍaṅgayogaṃ sahajānandayogaṃ vābhimukhīkṛtya supyāt| caturdevīgītisaṃcoditaś ca nidrāta uttiṣṭhet| utthāya sarvaṃ pūrvavat kuryāt| evaṃ pratyahaṃ yāvat siddhinimittāni paśyati| tāni dṛṣṭvā yathātantram abhimatasiddher upāyam anutiṣṭhed iti|| guruguṇadhanadhāmnaḥ sādhanaṃ herukasya bhramaharam abhidhāya spaṣṭam aṣṭānanasya| kuśalam idam avāptaṃ yan mayā janmabhājāṃ niravadhihitahetus tena vajrī jinaḥ syām|| hevajrasādhanopāyikā samāptā|| kṛtir iyaṃ mahāpaṇḍitaratnākaraśāntipādānām||